SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१३२॥ या पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत् अत्रापि प्रागिवाटौ नंगाः, अथवा संपतानां स्वरे अनुदिते नद्योतनाम्नि तूदिते एकोनत्रिंशन्नवति अत्रापि प्रागिवैक एव जंगः, सर्वसंख्यया एकोनविंशति जंगा नव, सुस्वरसहितायां एकोनविंशति संयतानामुद्योतनाम्नि प्रक्षिप्ते त्रिंशन्नवति. अत्रापि प्रागिवैक एव जंगः सर्वसंख्यया वैक्रियमनुष्याणां जंगाः पंचविंशत् श्राहारकसंयतानामुदयस्थानानि पंच, तद्यथा - पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत् त्रिंशत् अत्राहारकमाहारकांगोपांगं, समचतुरस्रसंस्थानं, उपघातं, प्रत्येकमिति पंचप्रकृतयो मनुष्यगतिप्रायोग्यायां प्रागुक्तायामेकविंशतौ प्रक्षिप्यं ते मनुष्यानुपूर्वी वापनीयते ततो जाता पंचविंशतिः, केवलमिह पदानि सर्वाण्यपि प्रशस्तान्येव नवंति. आहारकसंयतानां दुर्भगानादेयायशः कीर्त्त्यदयाभावात् तत एक एवात्र जंगः, ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्त विहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः अत्राप्येक एव जंगः, ततः प्राणापानपर्याप्त्या पर्याप्तस्य नच्छूवासे क्षिप्ते अष्टाविंशतिर्भवति अत्रायष्क एव जंगः, Jain Education International For Private & Personal Use Only भाग ४ ॥१३२८ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy