SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ११३२॥ वा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासे अनुदिते उद्योतनानि तूदिते अष्टाविंशतिः, अत्राप्येक एव जंगः, सर्वसंख्यया अष्टाविंशतौ हौ गौ ततो ज्ञाषापर्याप्त्या पर्याप्तस्य नच्वाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत् अत्राप्येक एव जंगः, अथवा प्रालापानपर्याप्यायर्याप्तस्य स्वरे अनुदिते नद्योतनाम्नि तूदिते एकोनत्रिंशत् अत्राप्येक एव जंगः, सर्व संख्यया एकोनविंशति हौ जंगौ, ततो जाषापर्याप्त्या पर्याप्तस्य स्वरसहितायामेकोनत्रिंशति नद्योते प्रक्षिप्ते त्रिंशन्नवंति अत्राप्येक एव जंगः सर्वसंख्यया आहारकशरीरिणां सप्त जगाः, तदेवमुक्तानि मनुष्याणामुदयस्थानानि ॥ ८१ ॥ संप्रति देवानामाह ॥ मूलम् ॥ - देवाणं सवेवि हु । त एव विगलोदया श्रसंघयणा ॥ ( गाथाई) व्याख्या- य एव विकलेंदियाणामुदया एकविंशत्याद्याः षट् प्रागनिहितास्त एव संदननवर्जि ताः सर्वेऽपि देवानां जवंति केवलं देवगतिमधिकृत्य प्रकृतिव्यत्यासः स्वयं परिभावनीयः. तत्र प्रकृतिव्यत्यासेनैकविंशतिरियं – देवगतिदेवानुपूर्यौ, पंचेंशियजातिः, तूलनाम, बादरनाम, पर्याप्तकनाम, सुन्नगर्भगयोरेकतरं, आदेयानादेय येोरेकतरं यशःकी यशःकी त्योंरेक Jain Education International १९७ For Private & Personal Use Only " - भाग ४ ॥१३२॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy