________________
जाग ५
पंच टीका
१३३॥
तरा, तैजसकार्मणमगुरुलघु, स्थिरास्थिरे, शुनाशुन्ने, वर्णादिचतुष्टयं, निर्माण मित्येकविंश- तिः, अत्र सुनगनगादेयानादेयायशःकीर्त्ययश-कीर्तिपदैरष्टौ नंगाः. दुर्नगानादेयायशःकीनामुदयः पिशाचादीनामवगंतव्यः,
ततः शरीरस्थस्य वैक्रियं वैक्रियांगोपांगं नपघातं प्रत्येकं समचतुरस्रसंस्थानमिति पंच प्रकृतयः प्रक्षिप्यते. देवानुपूर्वी चापनीयते, ततो नवति पंचविंशतिः, अत्रापि त एवाष्टौ नं. गाः. ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः, अत्रापि तएवाष्टौ नंगाः, देवानामप्रास्तविहायोगतेरुदयानावात्तदाश्रिता विकल्पा न नवंति. ततः प्राणापानपर्याप्त्या पर्याप्तस्योब्बासे किप्ते अष्टाविंशतिः, अत्रापि त एवाष्टौ नंगा. अग्रवा शरीरपर्याप्त्या पर्याप्तस्य नच्च्नासेऽनुदिते नद्योतनाम्नि तूदिते अष्टाविंशतिः. अत्रापि प्रागिवाष्टौ नंगाः. सर्वसंख्यया अष्टाविंशतौ नंगाः षोमश.
ततो नाषापर्याप्त्या पर्याप्तस्य सुस्वरे दिप्ते एकोनविंशत्रवति, अत्राप्यष्टौ नंगाः, दु:स्वरोदयो देवानां न नवतीति तदाश्रिता विकल्पा न नवंति. अथवा प्राणापानपर्याप्त्या प
* ॥१३३॥
Sy
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International