________________
पंचसं
टीका
। १३३१॥
तस्य स्वरे अनुदिते द्योतनाम्नि तूदिते एकोनत्रिंशत् उत्तरवक्रियं कुर्वत नद्योतोदयोलच्यते, अत्रापि त एवाष्टौ नंगाः सर्व संख्यया एकोनविंशति जंगाः षोडश ततो जाषापर्यात्या पर्याप्तस्य सुस्वरसहितायामेकोनविंशति नद्योते प्रक्षिप्ते त्रिंशभवति अत्रापि त एवाष्टौ जंगाः, सर्वसंख्यया देवानां चतुःषष्टिगाः, तदेवमुक्तानि देवानामुदयस्थानानि ॥ ८१ ॥ संप्रति नैरयिकाणामाद
॥ मूलम् ॥ - संघयणुकोयविव-क्रिया न ते नारएसु पुलो ॥ ८२ ॥ ( गाथा ई ) व्याख्यात एव विकर्लेडियालामुदया एकविंशत्याद्याः संहननोद्योताभ्यां वर्जिताः पुनर्नारकेषु नारकाणां जवंति. केवलमिहापि नरकगत्यनुसारेण प्रकृतिव्यत्यासः करणीयः तत्रैकविशतिरियं — नरकगतिर्नरकानुपूर्वी, पंचेंदियजातिः, वसनाम, बादरनाम, पर्याप्तकनाम, 5. गनाम, अनादेयनाम, अयशः कीर्त्तिः, वर्णादिचतुष्टयं अगुरुलघु, स्थिरास्थिरे, शुभाशुने, तैजसकार्मणे, निर्माणमिति,
सर्वाण्यपि पदान्यप्रशस्तान्येवेति एक एव जंगः, ततः शरीरस्थस्य वैक्रियं, वैक्रि
Jain Education International
For Private & Personal Use Only
नाग ४
॥१३३१
www.jainelibrary.org