SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका ॥२३३॥ यांगोपांगं, हुंरुसंस्थानं, नृपघातं, प्रत्येकमिति पंच प्रकृतयः प्रक्षिप्यते नरकानुपूर्वी चापनीयते, ततः पंचविंशतिर्भवति अत्राप्येक एव जंगः, ततः शरीरपर्याप्तिपर्याप्तस्य पराघाताप्रशतविहायोगत्योः प्रक्षिप्तयोः सप्तविंशतिः अत्राप्येक एव जंगः, ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते अष्टाविंशतिः, अत्राप्येक एव जंगः ततो भाषापर्याप्त्या पर्याप्तस्य दुःस्वरे क्षिप्ते एकोनत्रिंशत् अत्राप्येक एव जंगः, सर्वसंख्यया नैरयिकाणां पंच गंगाः, संप्रति केवलिनामुदयस्थानि वक्तव्यानि तानि च दश, तद्यथा - अष्टौ, नव, विंशतिः, एकविंशतिः, प्रमूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशदिति ॥ ॥ ८२ ॥ तत्र प्रथमतो अष्टौ नव च प्रतिपादयति ॥ मूलम् ॥ - सबादरपज्जत । सुनगापकपलिंदिमणुयगई || जसकीची तिठयर । अजो गिजि गनव ॥ ८३ ॥ व्याख्या -- सबादरपर्याप्तानि, सुन्नगमादेयं, पंचेंयिजातिः, मनुष्यगतिः, यशः कीर्त्तिः इत्येता अष्टौ प्रकृतयः सामान्यायोगिकेवलिनो युगपडुदयपायांति, अत्रैको जंगः यस्तु तीर्थकरोऽयोगिकेवली, तस्य तीर्थकरनामाप्युदयमायातीति ता Jain Education International For Private & Personal Use Only भाग ४ ॥१३३२॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy