________________
पंच
नाग ४
टीका
१३३॥
एवाष्टौ प्रकृतयस्तीर्थकरसहिता नव. अत्राप्येक एव नंगः ॥ ३ ॥ विंशत्येकविंशत्युदयप्रति- पादनार्थमाद
॥ मूलम् ॥—निच्चोदयपगई-जुया चरिमुदया केवलिसमुग्घाए ॥ (गाथाई) व्याख्या-यौ घरमोदयावनंतरोक्तावष्टकनवकरूपौ तौ नित्योदयानिध्रुवोदयानिस्तैजसकार्मणवर्णादिचतुष्टयस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणरूपानि दशनिः प्रकृतिनियुक्तौ यथाक्रमं ावन्यावुदयौ नवतः, तद्यथा-विंशतिश्च, तथाहि-ता एव प्रागुक्ता अष्टौ ध्रुवोदयानिदशन्निः प्रकृतिनियुक्ता विंशतिः, ता एव नव धादशन्निधुंवोदयप्रतिनियुक्ता एकविंशतिः. अत्र च प्रत्येकमेकैको नंगः, एतौ च धावप्युदयौ यथासंख्यमतीर्थकरतीर्थकरकेवलिनोः समुद्रातगतयोः कार्मणकाययोगे वर्तमानयोरवगंतव्यौ. ॥ संप्रति वक्ष्यमाणोदयन्नंगमूचनार्थ सामान्यकेवलिनां यावत्संनविसंस्थानस्वरप्रतिपादनार्थमाह
॥मूलम् ॥-संगणेसु सवेसु । होति उसरावि केवलियो ॥ ४ ॥ (गाथाई ) व्याख्या-इह केवल्युदयस्थानचिंताधिकारे वर्तमाने नूयोऽपि केवलिग्रहणं तत् सामान्यकेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org