SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ पंच नाग ४ टीका १३३॥ एवाष्टौ प्रकृतयस्तीर्थकरसहिता नव. अत्राप्येक एव नंगः ॥ ३ ॥ विंशत्येकविंशत्युदयप्रति- पादनार्थमाद ॥ मूलम् ॥—निच्चोदयपगई-जुया चरिमुदया केवलिसमुग्घाए ॥ (गाथाई) व्याख्या-यौ घरमोदयावनंतरोक्तावष्टकनवकरूपौ तौ नित्योदयानिध्रुवोदयानिस्तैजसकार्मणवर्णादिचतुष्टयस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणरूपानि दशनिः प्रकृतिनियुक्तौ यथाक्रमं ावन्यावुदयौ नवतः, तद्यथा-विंशतिश्च, तथाहि-ता एव प्रागुक्ता अष्टौ ध्रुवोदयानिदशन्निः प्रकृतिनियुक्ता विंशतिः, ता एव नव धादशन्निधुंवोदयप्रतिनियुक्ता एकविंशतिः. अत्र च प्रत्येकमेकैको नंगः, एतौ च धावप्युदयौ यथासंख्यमतीर्थकरतीर्थकरकेवलिनोः समुद्रातगतयोः कार्मणकाययोगे वर्तमानयोरवगंतव्यौ. ॥ संप्रति वक्ष्यमाणोदयन्नंगमूचनार्थ सामान्यकेवलिनां यावत्संनविसंस्थानस्वरप्रतिपादनार्थमाह ॥मूलम् ॥-संगणेसु सवेसु । होति उसरावि केवलियो ॥ ४ ॥ (गाथाई ) व्याख्या-इह केवल्युदयस्थानचिंताधिकारे वर्तमाने नूयोऽपि केवलिग्रहणं तत् सामान्यकेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy