SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पंच सं टीका १३३४॥' लिप्रतिपत्त्य ततोऽयमर्थः - सामान्य केवलिनः सर्वेष्वपि समचतुरस्रादिषु संस्थानेषु नवंति, तथा दुःस्वराः, अपिशब्दात्सुस्वराश्व, तीर्थकृतां तु केवलिनां समचतुरस्रमेवैकं संस्थानं, स्वरोऽपि सुस्वर एवैकः || ४ || संप्रति पविंशतिसप्तविंशत्युदयप्रतिपादनार्थमाह ॥ मूलम् || - पत्ते नवघानराल । डुवयसंवाणपढमसंघयणा || बूढे बसत्तवीसा | पुव्वुत्तासेसया नदया ॥ ८५ ॥ व्याख्या - पूर्वोक्तायामेव विंशतौ प्रत्येकमुपघात मौदारिकदिकं, पसां संस्थानानामेकतमत्संस्थानं, प्रथमं वज्रजनाराचसंज्ञं संहननमित्येतासु षट्सु प्रकृतिषु प्रक्षिप्तासु षडूविंशतिर्भवति अत्र च षडूमिः संस्थानैः षङ्गाः तथा पूर्वोक्तायामेवविंशतौ तीर्थकरनामसहितायां प्रत्येकादिषु षट्सु प्रकृतिषु प्रक्षिप्तासु सप्तविंशतिर्भवति अत्र प्रथममेवैकं संस्थानमित्येक एव जंगः एते च षड्विंशतिसप्तविंशती यथासंख्यं तीर्थकरातीर्थकरयोरौदारिककाययोगे वर्त्तमानयोर्वेदितव्ये शेषाश्चाष्टाविंशत्यादय नदयाः पूर्वोक्ता एव ' परघायखगइजुत्ता प्रमवीसेत्यादि ' ग्रंयोक्ता एव दृष्टव्याः, तद्यथा—सैव षमूविंशतिः पराघातान्यतरविहायोगतियुक्ता श्रष्टाविंशतिर्भवति अत्र पनि संस्थानैः प्रशस्ता Jain Education International For Private & Personal Use Only नाग ४ ॥ १३३४ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy