SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जाग ४ टीका पंचसंप्रमन नत्कृष्टप्रदेशोदीरणास्वामी ॥ १४ ॥ ॥मूलम् ॥-तिरियगए देसो । अणुपुचिगईल खान सम्मो ॥ उन्नगाईनीया । विरअपभुछिन सम्मो ॥ १०५ ॥ व्याख्या-तिर्यग्गतरुत्कृष्टप्रदेशोदीरणास्वामी देशविरतो ११३॥ वेदितव्या. तया चतसृणामानुपूर्वीणां तस्यां तस्यां गतौ तृतीये समये देवनरकगत्योश्च का. २ यिकसम्यग्दृष्टिरुत्कृष्टप्रवेशोदीरणास्वामी. तश्रा यो विरतिमन्युचितोऽनंतरसमये संयम प्रति पत्स्यने, स एवाविरतिसम्यग्दृष्टि गादीनां, दुःस्वरस्य वक्ष्यमाणत्वातू, उनंगानादेयायश:कीर्तीनां नीचैगोत्रस्य चोत्कृष्टप्रदेशोदीरकः ॥ १० ॥ ॥ मूलम् ।-देवनिरयानगाणं । जहन्न जिगुिरुप्रसाए ॥ इयराकणं इयरा । अष्ठमवासेष्वासाक ॥ १०६ ॥ व्याख्या-देवनारकायुषोर्याक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुदुःखोदये वर्तमानौ नत्कृष्टप्रदेशोदीरको वक्तव्यौ, एतउक्तं नवति-देवो दशवर्ष सहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष नत्कृष्टप्रदेशोदीरकः, तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नारकायुष नत्कृष्टप्रदेशोदीरकः, प्रनूतं ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy