________________
जाग ४
टीका
पंचसंप्रमन नत्कृष्टप्रदेशोदीरणास्वामी ॥ १४ ॥
॥मूलम् ॥-तिरियगए देसो । अणुपुचिगईल खान सम्मो ॥ उन्नगाईनीया ।
विरअपभुछिन सम्मो ॥ १०५ ॥ व्याख्या-तिर्यग्गतरुत्कृष्टप्रदेशोदीरणास्वामी देशविरतो ११३॥ वेदितव्या. तया चतसृणामानुपूर्वीणां तस्यां तस्यां गतौ तृतीये समये देवनरकगत्योश्च का. २ यिकसम्यग्दृष्टिरुत्कृष्टप्रवेशोदीरणास्वामी. तश्रा यो विरतिमन्युचितोऽनंतरसमये संयम प्रति
पत्स्यने, स एवाविरतिसम्यग्दृष्टि गादीनां, दुःस्वरस्य वक्ष्यमाणत्वातू, उनंगानादेयायश:कीर्तीनां नीचैगोत्रस्य चोत्कृष्टप्रदेशोदीरकः ॥ १० ॥
॥ मूलम् ।-देवनिरयानगाणं । जहन्न जिगुिरुप्रसाए ॥ इयराकणं इयरा । अष्ठमवासेष्वासाक ॥ १०६ ॥ व्याख्या-देवनारकायुषोर्याक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुदुःखोदये वर्तमानौ नत्कृष्टप्रदेशोदीरको वक्तव्यौ, एतउक्तं नवति-देवो दशवर्ष सहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष नत्कृष्टप्रदेशोदीरकः, तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नारकायुष नत्कृष्टप्रदेशोदीरकः, प्रनूतं
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org