SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं हि खमनुन्नवन प्रनूतान पुग्लान परिसाटयतीति तदुपादान; इतरायुषोस्तिर्यग्मनुष्यायु- पायथासंख्यं तिर्यङ्मनुष्यौ अष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुःखोदययुक्तावुत्कृष्टप्रदेटीका शोदीरणास्वामिनी नवतः ॥ १०६ ।। ११३॥ ॥ मूलम् ॥-एगतेणं चिय जा। तिरिस्कजोयान ताण ते चेव ॥ नियनियनामविसि हा । अपजनामस्समणुसुझो ॥ १७ ॥ व्याख्या--एकांतेनावश्यतया तिरश्चामेवोदयंप्रति या योग्याः प्रकृतयस्तासामेकेश्यिजातिहींइियजातित्रीयिजातिचतुरिंडियजातिपातपस्थावरसूक्ष्मसाधारणनाम्नामष्टानां त एव निजनिजनामविशिष्टाः, यौश्यिजातिस्थावरनाम्नोर्बा दरैकेंशियः पृश्रिवीकायिकः सर्वविशुःः, आतपनाम्नः खरबादरपृथिवीकायिकः, सूक्ष्मस्य पपर्याप्तस्य सूक्ष्मः, साधारण विकलेंशियजातिनाम्नां तत्तन्नामानः, सर्वविशुक्ष नत्कृष्टप्रदेशोदीर५ णास्वामिनः, तथा अपर्याप्तनाम्नः संमूर्डिमो मनुष्योऽपर्याप्तश्चरमसमये प्रवर्त्तमानः सर्ववि- शुः नत्कृष्टप्रदेशोदारणास्वामी ॥ १० ॥ ॥ मूलम ।।-जोगंतुदीरगाणं । जोगते उसरसुसरसासाणं ॥ नियगनकेवलीणं । स. ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy