SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पंचविसुस्त सेसाणं ॥ १० ॥ व्याख्या-याग्यतादारकाणा याग। सयाांगकवल। अते चराग मसमये नदीरको यासां ता योग्यंतोदीरकास्तासां मनुजगतिपंचेंक्ष्यिजातितैजससप्तकौदाटीका न रिकसप्तकसंस्थानषट्कप्रश्रमसंहननवर्णादिविंशत्यगुरुलधूपघातपराघातविहायोगतिविकास ।११३६॥ बादरपर्याप्तप्रत्येकस्थिरास्त्रिरशुनाशुनसुनगादेययश कीर्तिनिर्माणतीर्थकरोच्चैोत्ररूपाणां हिषष्टिसंख्यानां सयोगिकेवली चरमसमये नत्कृष्ट प्रदेशोदीरकः, तथा सुस्वरदुःस्वरयोः स्वरनिरोधकाले, नच्वासनाम्न नच्छ्वासनिरोधकाले सयोगिकेवलिनामुत्कृष्टप्रदेशोदीरकः, अस्यां चोत्कृष्टप्रदेशोदीरणायां सर्वत्र गुणितकर्माशो वेदितव्यः, शेषाणां च प्रकृतीनां यासामु. त्कृष्टप्रदेशोदीरणास्वामित्वं ॥ १०७ ॥ संप्रति जघन्यप्रदेशोदीरणास्वामित्वमाह ॥ मूलम् ॥–तप्पानगकिलिष्ठा । सवाणं होति खवियकम्मंसा ॥ नहीणं तवे । मंदाए सुहीयग्राकणं ॥ १० ॥ व्याख्या-ये यासां प्रकृतीनामुदीरकास्तउदीरकाणां च मध्ये. तिसंक्लिष्टास्ते तत्प्रायोग्यसंक्लिष्टास्तासां मंदाया जघन्यप्रदेशोदीरणायाः इपितकर्मीशाः स्वार मिनो वेदितव्याः, तद्यथा-अवधिज्ञानावरणवर्जज्ञानावरणचतुष्टयावधिदर्शनावरणवर्जदर्श ॥११३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy