________________
पंचविसुस्त सेसाणं ॥ १० ॥ व्याख्या-याग्यतादारकाणा याग। सयाांगकवल। अते चराग
मसमये नदीरको यासां ता योग्यंतोदीरकास्तासां मनुजगतिपंचेंक्ष्यिजातितैजससप्तकौदाटीका न
रिकसप्तकसंस्थानषट्कप्रश्रमसंहननवर्णादिविंशत्यगुरुलधूपघातपराघातविहायोगतिविकास ।११३६॥ बादरपर्याप्तप्रत्येकस्थिरास्त्रिरशुनाशुनसुनगादेययश कीर्तिनिर्माणतीर्थकरोच्चैोत्ररूपाणां
हिषष्टिसंख्यानां सयोगिकेवली चरमसमये नत्कृष्ट प्रदेशोदीरकः, तथा सुस्वरदुःस्वरयोः स्वरनिरोधकाले, नच्वासनाम्न नच्छ्वासनिरोधकाले सयोगिकेवलिनामुत्कृष्टप्रदेशोदीरकः, अस्यां चोत्कृष्टप्रदेशोदीरणायां सर्वत्र गुणितकर्माशो वेदितव्यः, शेषाणां च प्रकृतीनां यासामु. त्कृष्टप्रदेशोदीरणास्वामित्वं ॥ १०७ ॥ संप्रति जघन्यप्रदेशोदीरणास्वामित्वमाह
॥ मूलम् ॥–तप्पानगकिलिष्ठा । सवाणं होति खवियकम्मंसा ॥ नहीणं तवे । मंदाए सुहीयग्राकणं ॥ १० ॥ व्याख्या-ये यासां प्रकृतीनामुदीरकास्तउदीरकाणां च मध्ये. तिसंक्लिष्टास्ते तत्प्रायोग्यसंक्लिष्टास्तासां मंदाया जघन्यप्रदेशोदीरणायाः इपितकर्मीशाः स्वार मिनो वेदितव्याः, तद्यथा-अवधिज्ञानावरणवर्जज्ञानावरणचतुष्टयावधिदर्शनावरणवर्जदर्श
॥११३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org