________________
पंचसं
नाग
टीका
॥१३॥
नावरणत्रयपंचविंशतिविधचारित्रमोहनीयमिथ्यात्ववेदनीयहिकानां मिथ्याष्टिः पर्याप्तोऽति- संक्लिष्टो जघन्यप्रदेशोदीरणास्वामी, निशपंचकस्य तत्प्रायोग्यसंक्लिष्टः सही पर्याप्तः सम्यक्त्ववेदी मिथ्यात्वं गंतुमनाः सम्यक्त्वस्य, मिश्रवेदी मिथ्यात्वं गंतुमना मिश्रस्य, गतिचतुष्टय पंचेंशियजात्यौदारिकसप्तकवैक्रियसप्तकतैजससप्तकसंस्थानषट्कसंहननषद्कवर्णादिविंशतिपराघातोपघातागुरुलघूच्ब्वासोद्योतविहायोगतिहिकत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुनाशुनसुत्नगर्नंगसुस्वरदुःस्वरादेयानादेययशाकीर्त्ययशःकी[ञ्चैर्गोत्रनिर्माणपंचविधांतरायरूपाणामेकोननवतिप्रकृतीनामतिसंक्लिष्टः संझिपर्याप्तः, आहारकसप्तकस्य तक्षेदी तत्प्रायोग्यसंक्लिष्टः, आनुपूर्वीणां तत्प्रायोग्यसंक्लेशयुक्तः, आतपस्य खरपृथ्वीकायिकः सर्वसंक्लिष्टः, एकेंशियजातिस्थावरसाधारणानां बादरः सर्वसंक्लिष्टः, सूक्ष्मस्य सूक्ष्मः, अपर्याप्तस्यापर्याप्तमनुष्यो नवचरमसमये क्षित्रिचतुरिंडियजातीनां यथाक्रम वित्रिचतुरिझ्यिाः सर्वसंक्लिष्टा नवांतसमये ज- घन्यप्रदेशोदीरणास्वामिनः.
तीर्थकरनाम्नश्च यावदायोजिकाकरण न नवति, तावज्जघन्याप्रदेशोदीरणा. 'नहीणमि.
११३७
13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org