SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पंप टीका ॥११३॥ त्यादि' अध्योरबंधिज्ञानावरगावधिदर्शनावरणयोस्तछेदी अवधिज्ञानावरणावधिदर्शनावरण- नार - वेदी सर्वसंक्लिटो जघन्यप्रदेशोदीरणास्वामी, अवधिज्ञानं ह्यु-पादयतो बहवः पुजलाः परिक्षी. या इति तहेदिग्रहणं, तया चतुर्णामायायुषां स्वस्वनूमिकानुसारेण सुखी जघन्यप्रदेशोदीरणास्वामी; तत्र नारकायुषो नारको दशवर्षसहस्रप्रमाणस्थितिकः, स हि शेषनारकापेक्षया सुखी, शेषायुधां च स्वस्वोत्कृष्टस्थितौ वर्तमानाः ॥ १७ ॥ नक्तस्यैवार्गस्य संग्राहिका . यमन्य कर्तृकी गाना-नुक्कोसुदीरणाए । सामी सु न गुणियकम्मसो ॥ श्यगए खवियJ कम्मो । तज्जोगुदीरगकिलिछो ॥१॥ सुगमा, तदेवमन्निहिता सप्रपंचमुदीरणा, संप्रत्युपशमनाप्रतिपादनावसरः, तत्रेमादिसूत्रं ॥मूलम् ॥-देसुवसमणा सवाण । होश सबोवसामणा मोहे ॥ अपसवपसन्हा जा ।। 7 करणुवसमसाए अहिगारो ॥ ११० ॥ व्याख्या-इह हिंधा नपशमना, तद्यथा-देशोपश मना सर्वोपशमना च, तत्र देशोपशमना सर्वेषामपि कर्मणां नवति, सर्वोपशमना तु मोदनीयस्यैव; देशोपशमनायाश्वामून्यकार्घिकानि, तद्यथा-देशोपशमना, अनुदयोपशमना, kaxi Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy