SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥११३॥ अगुणोपशमना, अप्रशस्तोपशमना च. सर्वोपशमनाया श्रमूनि तद्यथा - सर्पोपशमना, उदयोपशमना, गुणोपशमना, प्रशस्तोपशमना च तत्र देशोपशमना दिवा, करणकृता कररहिता च. सर्वोपशमना तु करणकृतैव करणानि यथाप्रवृनापूर्वानिवृत्तिसंज्ञानि तैः कृता तद्विपरीता करणरहिता या संसारिणां जीवानां गिरिनदीपाषाणवृत्ततादिसंजवत्यथामवृत्तादिकरणसाध्यक्रियाविशेष मंतरेणापि वेदनानुजवनादिभिः कारणैरुपजायते, तस्याश्च संप्रत्यनुयोगो व्यवविन्नः, तद्वेतृणामनावात् ततोऽप्रशस्ता च या कारलोपशमना तया अधिकारः, तत्र बहुवक्तव्यत्वात्प्रथमतः सर्वोपशमना वाच्या तत्र चैते अर्थाधिकारास्तद्यश्रा - प्रश्रमसम्यक्त्वोत्पादप्ररूपणा, देशविर तिलांजप्ररूपणा, सर्वविरतिलाभप्ररूपणा, अनंतानुबंधिविसंयोजना, दर्शनमोहनी पक्षपणा, दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपामना च ॥ ११० ॥ तत्रादौ सम्यक्त्वोत्पादप्ररूपणार्थमाद ॥ मूलम् ॥ सब्वुव समाजोगो । पज्जत्तपायें दिस लिसुनलेसो ॥ परियत्नमाण सुनपगइ-बंधगोतीतो ॥ १११ ॥ व्याख्या - मिथ्यात्वस्य सर्वोपशमनाय योग्योऽदों मिथ्या Jain Education International For Private & Personal Use Only नाग ११३ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy