________________
पंचसं०
टीका
॥११३॥
अगुणोपशमना, अप्रशस्तोपशमना च. सर्वोपशमनाया श्रमूनि तद्यथा - सर्पोपशमना, उदयोपशमना, गुणोपशमना, प्रशस्तोपशमना च तत्र देशोपशमना दिवा, करणकृता कररहिता च. सर्वोपशमना तु करणकृतैव करणानि यथाप्रवृनापूर्वानिवृत्तिसंज्ञानि
तैः कृता तद्विपरीता करणरहिता या संसारिणां जीवानां गिरिनदीपाषाणवृत्ततादिसंजवत्यथामवृत्तादिकरणसाध्यक्रियाविशेष मंतरेणापि वेदनानुजवनादिभिः कारणैरुपजायते, तस्याश्च संप्रत्यनुयोगो व्यवविन्नः, तद्वेतृणामनावात् ततोऽप्रशस्ता च या कारलोपशमना तया अधिकारः, तत्र बहुवक्तव्यत्वात्प्रथमतः सर्वोपशमना वाच्या तत्र चैते अर्थाधिकारास्तद्यश्रा - प्रश्रमसम्यक्त्वोत्पादप्ररूपणा, देशविर तिलांजप्ररूपणा, सर्वविरतिलाभप्ररूपणा, अनंतानुबंधिविसंयोजना, दर्शनमोहनी पक्षपणा, दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपामना च ॥ ११० ॥ तत्रादौ सम्यक्त्वोत्पादप्ररूपणार्थमाद
॥ मूलम् ॥ सब्वुव समाजोगो । पज्जत्तपायें दिस लिसुनलेसो ॥ परियत्नमाण सुनपगइ-बंधगोतीतो ॥ १११ ॥ व्याख्या - मिथ्यात्वस्य सर्वोपशमनाय योग्योऽदों मिथ्या
Jain Education International
For Private & Personal Use Only
नाग
११३
www.jainelibrary.org