________________
पंचसं०
टीका
॥११४णा
दृष्टिरशेषपर्याप्तिः पर्याप्तः पंचेंद्रियः संज्ञी नृपशमलब्ध्युपदेशश्रवणलब्धिप्रयोगलब्धित्रिकयुक्तः करणकालात्प्रागप्यंतर्मुहूर्त्तं कालं यावत् शुनलेश्यस्तेजःपद्मशुक्ल लेश्यान्यतमलेश्यायुक्तः, तथा परावर्त्तमानानां प्रकृतीनां शुजानामेव बंधकः, तत्र तिर्यग्मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्यानां देवद्दिकपंचैश्यि जातिवैक्रियशरीरवैक्रियांगोपांगप्रथमसंस्थानपराघातोच्छ्वासप्रशस्त विहायोगतित्रसादिदश कसात वेदनी योच्चैर्गोत्ररूपाणामेकविंशतिसंख्यानां बंधकः, देवो नैरयिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्याणां मनुजठिक पंचेंदिजातिप्रथम संस्थानप्रथम संदन नौदा रिकशरीरौदा रिकांगोपांगपराघातोच्छ्वास वि. दायोगतित्रसादिदशक सांतवेदनीयोचैर्गोत्ररूपाणां द्वाविंशतिसंख्यानां बंधकः, सप्तम पृथ्वीनारकः पुनर्यदि प्रथमसम्यक्त्वमुत्पादयति, ततस्तस्य तिर्यग्विकनीचैर्गोत्रे, वक्तव्यशेषं तदेव उत्तरोत्तरसमयेषु चातीव विशुध्यमानः प्रतिसमयमनंतगुणविशुद्ध्या प्रवर्द्धमानशुनाध्यवसायश्चतुर्गतिकानामन्यतमः ॥ १११ ॥
॥ मूलम् ॥ असुनसुने अणुभागे । अांतगुणदाशिवुट्ठिपरिणामो || अंतोकोमाको
Jain Education International
For Private & Personal Use Only
नाग
॥११४०
www.jainelibrary.org