SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका । ११४१ ॥ मी - विश्न श्रानं प्रबंधतो ॥ ११२ ॥ व्याख्या- - अशुत्रेषु अनुजागेषु अनंतगुणहानिप्रवृपरिणामः शुभेषु चानुनागेष्वनंत गुणवृद्धिकरणप्रवृत्तपरिणामतः कोटी कोटी स्थितिक युर्वजनां सप्तानामपि कर्मणामेकस्या अपि सागरोपमकोटी कोट्या मध्येऽवस्थापित स्थितिसत्ताकः. तथा ' यानं प्रबंधतोत्ति ' आयुष्कमबधन, प्रतिविशुद्धपरिणामो हि नायुर्बंध मारन - ते इति तर्जनं ॥ ११२ ॥ ॥ मूलम् ॥ बंधादुत्तरबंधं । पलिनुवमसंखनागकणूलं ॥ सागारे नवनुगे । तो कुकरलाई | ११२ ॥ व्याख्या - - पूर्वस्मात्पूर्वस्माद्वंधाडुत्तरमुत्तरं बंधं पल्योपमस्य संख्येयेन जागेन न्यून न्यूनं कुर्वन्, इदमुक्तं जवति — स्थितिबंधेऽपि च पूर्णे पूर्णे सति अन्यं स्थितिबंधं पब्योपमस्य संख्येयेन जागेन न्यूनं कुर्वन्, अशुजानां च प्रकृतीनां बध्यमानानामनुनागं दिस्थानकं बनन्, तमपि प्रतिसमयमसंख्येयगुणदीनं शुजानां च चतुःस्थानकं बधन तमपि प्रतिसमयमनंतगुणवृद्धं, तथा मतिश्रुताज्ञानविनंगज्ञानानामन्यतमस्मिन् साकारोपयोगे वर्त्तमानस्त्रीणि करणानि यथाप्रवृत्तादीनि क्रमेण करोति ॥ ११२ ॥ Jain Education International For Private & Personal Use Only नाग ॥११४१ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy