SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका | ११४२ ॥ !! मूलम् ॥ - पढमं प्रदापवत्तं । बीयं तु नियट्टि तश्यमणियट्टी || अंतोमुहुत्तिया । नवसमग्रं च लदइ कमा ॥ ११३ ॥ व्याख्या - प्रथमं यथाप्रवृत्तं द्वितीयमपूर्व, तृतीयमनिवृत्तिकरणं, एनानि त्रीण्यपि करणानि प्रत्येकमांत मौहूर्तिकानि, करणत्रयानंतरं च क्रमात्क्रमेण चतुर्थीमुपशमादामांत दूर्त्तिकीं सजते ॥ ११६ ॥ संप्रति करणानामेव स्वरूपमाविश्चिकीर्षुराद - ॥ मूलम् ॥ प्रासु दोसु । जहन्ननक्कोसिया नवे सोही ॥ जं पर समयं अनव - साया लोगा असंखेजा ॥ ११४ ॥ व्याख्या - आद्ययोर्द्वयोः करणयोर्यथाप्रवृत्तनिवृत्त्याख्ययोर्जघन्या उत्कृष्टा च शुद्धिर्भवति, यतो यस्मादाद्ययोः करणयोः प्रतिसमय मध्यवसाया विशोधिरूपा नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणाः, तत श्राद्ययोर्द्वयोः करणयोः प्रतिसमयं जघन्या उत्कृष्टा च विशोधिर्भवति, ताश्च विशोधयः, एवं यथाप्रवृत्तकरले प्रश्रमसमये विशेोधयो नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ततो द्वितीयसये विशेषाधिकाः, ततोऽपि तृतीये समये विशेषाधिकाः, एवं तावद्वाच्यं यावच्चरमसमयः, Jain Education International For Private & Personal Use Only नाग ध ॥११४३ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy