SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ११३३॥ रणा, निशप्रचलयोरुपशांतकषायस्य प्रमत्तसंयते श्रप्रमत्तज्ञावानिमुखे स्त्यानिित्रकस्य, मि. थ्यात्वानंतानुबंधिकषायालामनंतरसमये सम्यक्त्वं संयमसहितं प्रतिपत्तुकामस्य मिथ्यादृष्टेश्वरमसमये सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपत्त्युपांत्य समये श्रप्रत्याख्यानावरणक पायालामविरतसम्यग्दृष्टेरनंतरसमये सर्वविरतिं प्रतिपत्तुकामस्य, प्रत्याख्यानावरणकषायाणां देशविरतस्यानंतरसमये सर्वविरतिं प्रतिपत्तुकामस्य, संज्वलनक्रोधमानमायालोजानां तत्तद्वेदकस्य स्वोदय पर्यवसाने, वेदत्रय संज्वलनलोजयोस्तत्तछेदकस्य रूपकस्य समयाधिकावलिकाच रमसमये, दास्यादिपट्कस्या पूर्वकरण गुणस्थानकचरमसमये, सर्वत्र गुणितकर्मीशस्योत्कृष्ट प्रदेशोदीरणा वेदितव्या ॥ १०३ ॥ ॥ मूलम् ॥ - वेयलियाण पमत्तो । अपमत्तत्तं जयानुपमिवज्जे || संघयापलगतणुडुग | नकोयाणं तु अपमत्तो ॥ १०४ ॥ व्याख्या - वेदनीययोः सातासातरूपयोः प्रमत्तो यदानंतरसमये अप्रमत्तत्वं प्रतिपद्येत प्रतिपत्स्यते स नत्कृष्टप्रदेशोदीरणास्वामी, तस्य सर्वविशुद्धत्वात् तथा प्रथमसंदननवर्जशे पसंदननपंचकवै क्रियाहारकरूपशरीर सप्तकोद्योतनाम्नाम Jain Education International For Private & Personal Use Only भाग ४ ॥११३३ । www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy