________________
पंचसं०
टीका
११३२॥
६ अपि साधुवे. नत्कृष्टा च प्रागेवं जाविता, शेषाणां चोक्तव्यतिरिक्तानां प्रकृतीनां दशोतरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधास्तद्यथा—-सादयोऽध्रुवाच सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसेया कृता साद्यादिप्ररूपणा ॥ १०२ ॥ संप्रति स्वामित्वमनिधानीयं तच्च द्विधा, नृत्कृष्टप्रदेशोदीरणास्वामित्वं जधन्य प्रदेशोदीरणास्वामित्वं च तत्र प्रथमत नत्कृष्टप्रदेशोदीरणास्वामित्वमाद
॥ मूलम् ॥ - श्रणुन्नागुदीरणाए । होंति जहन्नाए सामिलो जेन ॥ जेठपएसोदीरासामी ते घाइकम्माणं ॥ १०३ ॥ व्याख्या -घातिकर्मणामनुना गोदीर लाया जघन्याया ये पूर्व स्वामिनो निहितास्त एव घातिकर्मणामुत्कृष्टप्रदेशोदीरणाया अपि स्वामिनो वेदितव्याः, अपि चेदमतिसंक्षिप्तमुक्तमिति विशेषतो नाव्यते— अवधिज्ञानावरणवर्जानां चतुर्णां ज्ञानावरणानां चक्षुरचक्षुः केवलदर्शनावरणानां च कीलकषायस्य गुणितकर्मीशस्य समयाधिकावलिकाशेषायां स्थितौ वर्त्तमानस्योत्कृष्टा प्रदेशोदीरणा, अवधिज्ञानावरणावधिदर्शनावरणयोः पुनरवधिलब्धिरहितस्य कीलकपायस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदी
Jain Education International
For Private & Personal Use Only
नाग ध
॥११३
www.jainelibrary.org