SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं धज्ञानावरणपंचविधांतरायचतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां कीलकषायस्य गु- नाग ४ ग णितकौशस्य स्वस्वोदीरणापर्यवसाने उत्कृष्टा प्रदेशोदीरणा सा च सादिग्ध्रुवा च, ततोऽ. न्या सर्वाप्यनुकृष्टा, सा चानादिर्धवोदीरणत्वात्. ध्रुवाध्रुवे पूर्ववत्, तथा तैजससप्तकवर्णादि. ११२१॥ विंशतिस्थिरास्थिरशुन्नाशुनागुरुलघुनिर्माणनानां त्रयस्त्रिंशत्संख्यानां प्रकृतीनां गुणितकर्मा) शस्य सयोगिकेवलिनश्चरमसमये नत्कृष्टा प्रदेशोदीरणा. सा च सादिरध्रुवा च, ततोऽन्या स. ाप्यनुत्कृष्टा, सा चानादिध्रुवोदीरणत्वात् तासां, ध्रुवाधुवे पूर्ववत्. तथा मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. नत्राहि-मिथ्यादृष्टेः ससंय. मं सम्यक्त्वं प्रतिपत्नुकामस्य मिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा, सा च सादिरध्रुवा च, ततो. ऽन्या सर्वाप्यनुत्कृष्टा, सापि च सम्यक्तमत्पतिपततो नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत्. ' सेसविगप्पा दुविदनि ' उक्तशेषविकल्पा जघन्याजघन्योत्कृष्ट- ॥११३१॥ रूपाहिविधास्तद्यथा-सादयोऽध्रुवाश्च. तश्रादि-सर्वसामप्युक्तप्रकृतीनामतिसंक्लिष्टपरिणामे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा लन्यते, अतिसंक्लिष्टपरिणामप्रच्यवने चाजघन्या, ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy