SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ नाग ४ न्या सर्वाप्यनुऋष्टा, सापि चाप्रमनगुणस्थानकात्प्रतिपततो वेदनीयस्य, उपशांतमोहगुण- १ स्थानकाच प्रतिपततो मोहनीयस्य सादिः, तत्तत्स्थानमप्राप्तस्य योरप्यनादिः, ध्रुवाध्रुवे पू. टीका वत. 'सेसविगप्पा दुविक्षति ' एतासां सप्तानामपि मूलप्रकृतीनां शेषा नक्तव्यतिरिक्ता वि. ११३॥ कल्पा जघन्याजघन्योत्कृष्टरूपा या प्रकारास्तद्यथा-सादयोऽधुवाच. तश्रादि-एता. सां सप्तानामपि संक्लिष्टे मियादृष्टी जघन्या प्रदेशोदीरणा, सा च साविरध्रुवा च. संक्लेशप. रिणामास व्युतस्य मिथ्यादृष्टरप्यजघन्या, ततः सापि सादिरघुना च. उत्कृष्टा च प्रोगवना. विता. आयुषः सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा विविधास्तद्यथा-सादयोऽधुवाश्च. सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसेया. ॥ ११ ॥ संप्रन्युनरप्रकृतीनां साद्यादिनरूपणाश्रमाह ॥ मूलम् ॥-तिविदा धुवोदयाणं । मिस्त चनविदा अणुक्कोसा ॥ सेसविगप्पा सुवि- हा । सहविगप्पा य सेसाणं ॥ १७२ ।। व्याख्या-ध्रुवोदयानां सप्तचत्वारिंशसंख्यानामनुस्कृष्टा प्रदेशोदीरणा त्रिविधा त्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. तग्राहि-पंचवि. ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy