________________
नाग ४
पंचसं नागोदीरणा ॥ १० ॥ संप्रति प्रदेशोदीरणावसरः, तत्र च हावर्याधिकारी, तद्यथा-साद्या-
दिप्ररूपणा, स्वामित्वप्ररूपणा च. साद्यादिप्ररूपणा च धिा, मूलप्रतिविषया उत्तरप्रकृतिटीका
विषया च. तत्र प्रश्रमतो मूलप्रकृतिविषयां साद्यादिप्ररूपणां चिकीर्षुराह११३॥ ॥ मूलम् ।।-पंचएहमणुकोसा । तिहा चनदा य वेयमोहाणं ॥ सेसविगप्पा ऽविदा २४ । सविगप्पान आनस्स ।। १०१ ॥ व्याख्या-पंचानां ज्ञानावरणदर्शनावरणांतरायनामगो
त्राख्यानां मूलप्रकृतीनामुत्कृष्टा प्रदेशोदोरणा त्रिधा त्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकौशे स्वस्वोदीरणापर्यवसाने लभ्यते, सा च सादिरध्रुवा च, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिर्धवोदीरणत्वात्. ध्रुवाध्रुवे अन्नव्यन्नव्यापेकया, तथा वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्धा चतुःप्रकारा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तश्राहि
वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्तसंयतस्याऽप्रमनन्नावानिमुखस्य सर्वविशुःस्या* मोहनीयस्य पुनः स्वोदीरणापर्यवसाने सूक्ष्मसंपरायस्य, ततो योरप्येषा साद्यध्रुवा, ततो
॥११२ण
૧૪૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org