SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ नाग ४ का पंच ॥ मूलम ॥-सेसाणं वेयंतो । मनिमपरिणामपरिणन कुणश्॥पञ्चसुन्नासुनावि य चिंतियणेनविवागी ॥ १० ॥ व्याख्या-शेषाणां सातासातवेदनीयगतिचतुष्टयजाति चकानुपूर्वीचतुष्टयोच्न्नासविहायोगतिहिकत्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसुन्नगदुर्लगसु११श्मा स्वरपुःस्वरानादेययशाकीर्त्ययश कीर्तिनीचैगोत्रोच्चैर्गोत्राख्यानां चतुस्त्रिंशसंख्यानां प्रकृती. नां तत्तत्प्रकृत्युदये वर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिणता जघन्यानुनागोदीरणास्वामिनो नवंति. संप्रति सर्वासां प्रकृतीनां सामान्येन जघन्योत्कृष्टानुनागोदीरणास्वामि त्वपरिज्ञानार्थमुपायोपदेशमाह-'पञ्चयेत्यादि ' प्रत्ययः परिणामप्रत्ययो नवप्रत्ययश्च, तथा प्रकृतीनां शुजत्वमशुलत्वं च, अपिचशब्दात्, विपाकश्चतुर्विधः पुजलविपाकादिः, एत. त्सम्यक् चिंतयित्वा परिनाव्य विपाकी जघन्योत्कृष्टानुनागोदीरणास्वामी यथावद् झेयोऽवगंतव्यः, तथादि-परिणामप्रत्ययानुनागोदीरणा प्राय उत्कृष्टा नवति, नवप्रत्यया तु जघः न्या, शुजानां च संक्लेशे जघन्यानुनागोदीरणा; अशुनानां च विशुझे, विपर्यासे तूत्कृष्टेत्यादि परित्नाव्य तत्तत्प्रकृत्युदयवतां जघन्योत्कृष्टानुन्नागोदीरणास्वामित्वमवगंतव्यं. तदेवमुक्तानु ॥११२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy