________________
पंचसं०
टीका
-११२७॥
कस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेंयि नदयप्रश्रमसमये वर्त्तमानो जघन्यानुनागोदीरको वक्तव्य इत्यर्थः ॥ ८ ॥
॥ मूलम् ॥ करकम गुरूण मंथे । विनियट्टे नाम असुनधुवियाणं ॥ जोगंतंमि नवएदं । तिच्चस्तानज्जियादिम्मि ॥ ए ॥ व्याख्या – कर्कश गुरुस्पर्शयोः समुद्रातान्निवर्त्तमाने मश्रिमश्रे संहारसमये जघन्यानुनागोदीरणा तथा नवानां नामाशुनध्रुवोदयानां प्रकृतीनां नीलकृष्णडुरनिगंधतिक्तकटुशीत रूक्षा स्थिराशुनाख्यानां योग्यंते सयोगिकेवलिचरमसमये जघन्यानुनागोदीरणा, तस्यैव सर्वविशुत्वात् तथा तीर्थकरनाम्न ' प्रानज्जियादिम्मित्त ' - योजिकाकरणादौ प्रायोजिकाकरणं नाम केवलिसमुद्रातादवग्नवति, तत्राङ्मर्यादायां, आ मर्यादया केवलिदृष्टया योजनं व्यापारणं प्रायोजनं, तच्चातिशुभयोगानामवसेयं, प्रायोजनमायोजिका, तस्याः करणमायोजिकाकरणं, तदादौ यावन्नाद्यापि तदारभ्यते, अनंतरे च समये प्राप्स्यते, तदा जघन्यानुजागोदीरणा नवति आयोजिकाकरणे तु प्रभूतानुज्ञागोदीरणा प्रवर्त्तते इति तदादावित्युक्तं ॥ एए ॥
Jain Education International
For Private & Personal Use Only
भाग ४
॥११२७
www.jainelibrary.org