SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका ११२६|| स्थानानां जघन्यानुजागोदीरणास्वामी इह दीर्घायुर्ग्रहणं विशुद्धय, तिर्थ कूपंचेंडियापेक्षया च प्रायो मनुष्या अल्पवला इति मनुष्योपादानं ॥ ए६ ॥ ॥ मूलम् ॥ - हुंमोबघायसादा-रणाण सुहुमो सुदीद पज्जत्तो ॥ परघाए लहुपजो । श्रा यवनज्जो य तज्ज्ञेोगो || ७ || व्याख्या - हुंरुसंस्थानोपघातसाधारणनाम्नां सूक्ष्मैकेंदियः सुदीर्घ स्थितिकोऽतिविशुद्धः पर्याप्तो जघन्यानुनागोदीरणां करोति तथा स एव सूक्ष्मैकेंयिः शीघ्रं पर्याप्तोऽतिसंक्लिष्टः पर्याप्तिचरमसमये वर्त्तमानः पराघातनाम्नो जघन्यानुनागोदीरणास्वामी. तथा प्रातपोद्योतनाम्नोस्तद्योग्यस्तऽदय योग्यः पृथिवीकायिकः शरीरपर्याप्त्या पर्यासः प्रथमसये वर्त्तमानः संक्लिष्टो जघन्यानुनागोदीरकः ॥ ७ ॥ ॥ मूलम् || -बेवस्स बिरंदी | बारसवासात मनयल हुगाणं सन्निविसुः झेलाहार - गोय पत्तेयमुरलसमं ॥ ७८ ॥ व्याख्या - छादशवर्षायुडियो द्वादशे वर्षे वर्त्तमानः सेवार्त्तसंहननस्य जघन्यानुनागोदीरणास्वामी, तथा मृदुलघुस्पर्शयोः संझिपंचेंज्ञियः स्वभूमिकानुसारेणातिविशु छोऽनादारको जघन्यानुनागोदीरणास्वामी तथा प्रत्येकमौदारिकसमं श्रदारि Jain Education International For Private & Personal Use Only भाग ४ ॥११२६ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy