SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका पंचसं चिरस्थितिको नैरयिको जातः सन् क्रूरोऽतिसं क्लिष्टः सन् नदयप्रथमसमये जघन्यानुन्ना गोदीरणां करोति ॥ ए॥ मूलम् ॥-मिबोन्तरे किलिछो । वीसाए धुवोदयाण सुनियाणं ॥ आहारजईआहार११२५॥ -गस्स अविसुक्ष्परिणामो ॥ ५ ॥ व्याख्या-मिथ्यादृष्टिरंतरे नवापांतरालगतौ वर्तमानो ऽनाहारकोऽतिसंक्लिष्टो विंशतिसंख्यानां ध्रुवोदयानां शुलप्रकृतीनां तैजससप्तकमृदुलघुवर्जशे.. पशुनवर्णादिनवकागुरुलघुस्थिरशुन्ननिर्माणरूपाणां जघन्यानुन्नागोदीरणास्वामी. तथा आहारकसप्तकस्याहारकयतिर विशुपरिणामो जघन्यानुन्नागोदीरणां करोति ॥ ए५ ॥ मूलम् ॥-अप्पा नरिसहचरंस-गाण अमणो चिरटिश्चनएहं ॥ संगणाणं मणु। संघयणाणं तु सुविसुक्षे ॥ ए६ ॥ व्याख्या-अमना असंझिपंचेंशियोऽल्पायुरतिसंक्लिकष्टो नवप्रथमसमये वर्तमान आहारको वजर्षजनाराचसंहननसमचतुरस्रसंस्थानयोर्जघन्यम- नुनागमुदीरयति. अल्पायुर्ग्रहणं संक्लेशार्थ; तथा स एवासंझिपंचेंशियश्चिरस्थितिक आत्मी. यायामायुरुत्कृष्टस्थितौ वर्तमान आहारको नवप्रश्रमसमये वर्तमानो मध्यमानां चतुर्णा सं ११२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy