________________
नाग ४
टीका
पंचसं चिरस्थितिको नैरयिको जातः सन् क्रूरोऽतिसं क्लिष्टः सन् नदयप्रथमसमये जघन्यानुन्ना
गोदीरणां करोति ॥ ए॥
मूलम् ॥-मिबोन्तरे किलिछो । वीसाए धुवोदयाण सुनियाणं ॥ आहारजईआहार११२५॥ -गस्स अविसुक्ष्परिणामो ॥ ५ ॥ व्याख्या-मिथ्यादृष्टिरंतरे नवापांतरालगतौ वर्तमानो
ऽनाहारकोऽतिसंक्लिष्टो विंशतिसंख्यानां ध्रुवोदयानां शुलप्रकृतीनां तैजससप्तकमृदुलघुवर्जशे.. पशुनवर्णादिनवकागुरुलघुस्थिरशुन्ननिर्माणरूपाणां जघन्यानुन्नागोदीरणास्वामी. तथा आहारकसप्तकस्याहारकयतिर विशुपरिणामो जघन्यानुन्नागोदीरणां करोति ॥ ए५ ॥
मूलम् ॥-अप्पा नरिसहचरंस-गाण अमणो चिरटिश्चनएहं ॥ संगणाणं मणु। संघयणाणं तु सुविसुक्षे ॥ ए६ ॥ व्याख्या-अमना असंझिपंचेंशियोऽल्पायुरतिसंक्लिकष्टो नवप्रथमसमये वर्तमान आहारको वजर्षजनाराचसंहननसमचतुरस्रसंस्थानयोर्जघन्यम-
नुनागमुदीरयति. अल्पायुर्ग्रहणं संक्लेशार्थ; तथा स एवासंझिपंचेंशियश्चिरस्थितिक आत्मी. यायामायुरुत्कृष्टस्थितौ वर्तमान आहारको नवप्रश्रमसमये वर्तमानो मध्यमानां चतुर्णा सं
११२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org