________________
पंच सं०
टीका
११२४||
जागोऽपि नरकायुषस्तत्रैव तथा च सति त्रयाणामायुपगमतिसंक्लिष्टो जघन्यानुनागोदीरको नरकायुपस्त्वतिविशुद्ध इति ॥ ९२ ॥
॥ मूलम् ॥ - पोरगलविवागियाणं । जवाइसमए विसेसमुरलस्स || सुहुमापजोवान | बारपज्जत्वेनवे ॥ ए३ ॥ व्याख्यायाः पुजलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि नवादिसमये जवप्रथमसमये जघन्यानुनागोदोरणा जवति एतच्च सामान्येनोक्तमतो विशेषममुकस्याः प्रकृतेरमुक नदीरक इत्येवंरूपं वक्ष्ये तत्रैौदारिकस्य, उपलक्षणमेतत्, श्रदारिकषट्कस्य, सूक्ष्मो वायुकायिको पर्याप्त कोऽल्पायुर्जघन्यानुनागोदीरकः वैक्रियस्य वैक्रियटूकस्य स एव वायुकायिको बादरपर्याप्तोऽल्पायुर्जघन्यानुनागोदीरणां करोति. ॥ ९३ ॥
॥ मूलम् ॥ - श्रप्पानबेदी | नरलंगे नारन तदियरंगे ॥ निल्लेवियवेनवा । श्रसन्नियो आगन कूरो ॥ ६४ ॥ व्याख्या - -हीं दियोऽल्पायुरौदारिकांगोपांगनाम्नः, उदयप्रथमसमये जधन्यानुनागोदीरणां करोति तथा तदितरांगे तदितरांगोपांगस्य वैक्रियांगोपांगनाम्न इत्यर्थः, योऽसंज्ञिपंचेंद्दियः पूर्वोऽलितं वैक्रियांगोपांगं स्तोककालं बध्वा स्वायुःपर्यंते स्वभूमिकानुसारे
Jain Education International
For Private & Personal Use Only
भाग ४
॥११२४
www.jainelibrary.org