________________
नाग
पंचसं मीसे । आकण जनविश्गोति ॥ ए॥ व्याख्या-सम्यक्त्वप्रतिपनिकाले, अपिशब्दात्सं-
K यमस्य च, ससंयमसम्यक्त्वप्रतिपत्तिकाले इत्यर्थः, मिथ्यादृष्टः सतो मिथ्यात्वानंतानुबंधिरूटीका
पाणां प्रकृतीनां पंचानां जधन्यानुनागोदीरणा नवति, तस्य तदानीमतिविशुःइत्वात्. तथा ११२३॥ - संयमस्य प्रतिपत्तिकाले ‘चनचनसुत्ति ' षष्टय] सप्तमी. चतसृणां चतसृणां प्रकतीनां जघ
न्यानुन्नागोदीरणा. श्यमत्र नावना-अविरतसम्यग्दृष्टेः संयमप्रतिपनिकाले अप्रत्याख्यानक्रोधमानमायालोनानां जघन्यानुनागोदीरणा, देशविरतस्य संयमप्रतिपनिकाले प्रत्याख्यानावरणक्रोधमानमायालोताना, तथा यः सम्यग्मिथ्यादृष्टिरनंतरसमये सम्यक्त्वं प्रतिपत्स्यते, तस्य सम्यग्मिथ्यात्वस्य जघन्यानुन्नागोदीरणा, सम्यग्मिथ्यादृष्टिः सम्यक्त्वं संयमं च युग.
पन्न प्रतिपद्यते, तथाविशु रनावात. किंतु केवलं सम्यक्त्वमेवेति कृत्वा 'सम्मानिमुहो मीपल से' इत्युक्तं. तथा चतुर्णामप्यायुषां जघन्यस्थितिकः स्वस्वजघन्यस्थितौ वर्तमानो जघन्य-
मनुनागमुदीरयति. तत्र त्रयाणामायुषां संक्लेशवशादेव जघन्यः स्थितिबंधो नवति, ततो जधन्योऽनुनागोऽपि तत्रैव लन्यते, नरकायुषश्च विशुविशाजघन्यः स्थितिबंध इति जघन्या
११५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org