SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं मीसे । आकण जनविश्गोति ॥ ए॥ व्याख्या-सम्यक्त्वप्रतिपनिकाले, अपिशब्दात्सं- K यमस्य च, ससंयमसम्यक्त्वप्रतिपत्तिकाले इत्यर्थः, मिथ्यादृष्टः सतो मिथ्यात्वानंतानुबंधिरूटीका पाणां प्रकृतीनां पंचानां जधन्यानुनागोदीरणा नवति, तस्य तदानीमतिविशुःइत्वात्. तथा ११२३॥ - संयमस्य प्रतिपत्तिकाले ‘चनचनसुत्ति ' षष्टय] सप्तमी. चतसृणां चतसृणां प्रकतीनां जघ न्यानुन्नागोदीरणा. श्यमत्र नावना-अविरतसम्यग्दृष्टेः संयमप्रतिपनिकाले अप्रत्याख्यानक्रोधमानमायालोनानां जघन्यानुनागोदीरणा, देशविरतस्य संयमप्रतिपनिकाले प्रत्याख्यानावरणक्रोधमानमायालोताना, तथा यः सम्यग्मिथ्यादृष्टिरनंतरसमये सम्यक्त्वं प्रतिपत्स्यते, तस्य सम्यग्मिथ्यात्वस्य जघन्यानुन्नागोदीरणा, सम्यग्मिथ्यादृष्टिः सम्यक्त्वं संयमं च युग. पन्न प्रतिपद्यते, तथाविशु रनावात. किंतु केवलं सम्यक्त्वमेवेति कृत्वा 'सम्मानिमुहो मीपल से' इत्युक्तं. तथा चतुर्णामप्यायुषां जघन्यस्थितिकः स्वस्वजघन्यस्थितौ वर्तमानो जघन्य- मनुनागमुदीरयति. तत्र त्रयाणामायुषां संक्लेशवशादेव जघन्यः स्थितिबंधो नवति, ततो जधन्योऽनुनागोऽपि तत्रैव लन्यते, नरकायुषश्च विशुविशाजघन्यः स्थितिबंध इति जघन्या ११५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy