________________
नाग ४
चिसाने जघन्यानुनागोदीरणा नवति. तत्र पंचविधांतरायकेवलज्ञानावरणकेवलदर्शनावरणानां
कीणकषायस्य चतुर्णा तु संज्वलनानां त्रयाणां च वेदानामनिवृत्तिबादरस्य स्वस्वोदीरणापटीका
यवसाने षस्मां नोकषायाणामपूर्वकरणगुणस्थानकचरमसमये जघन्यानुनागोदीरणा. तथा ११२शानिज्ञप्रचलयोरुपशांतमोहे जघन्यानुन्नागोदीरणा लन्यते, तस्य सर्वविशुःइत्वात् ।। ए॥
॥ मूलम् ॥-निहानिदाईणं । पमत्तविरएवि सुनमामि ॥ वेयगसम्मत्तस्स न-सगखवणोदीरणा चरमे ।। ए१ ॥ व्याख्या-निज्ञनिज्ञदीनां निज्ञनिज्ञप्रचलाप्रचसास्त्यान:नां प्रमत्तविरतस्य विशुध्यमानस्याप्रमत्नतान्निमुखस्य जघन्यानुनागोदीरणा प्रवर्नते. तथा दायिकसम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वयोः कपितयोर्वेदकसम्यक्त्वस्य झायोपशमिकसम्यक्त्वस्य स्वरुपणकाले चरमोदीरणायां समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुनागोदीरणा नवति. सा च चतुर्गतिकानामन्यतरस्य विशुध्यमान- स्य वेदितव्या ।। ए१ ॥
॥ मूलम् ॥–सम्मपमिवत्तिकाले । पंचपदवि संजमस्त चनचनसु ॥ सम्मानिमुदो
॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org