________________
पंचसं०
टीका
१९८९ ॥
॥ मूलम् ॥ सब्वजदन्नगफंग | अांतगुणहालिया न ता रसन || पइसमयमसंखंसो । प्राइमसमया न जावतो || १८४ ॥ व्याख्या - यत्सर्वजघन्यं रसस्पर्धकं, ततोऽपि रसमधिकृत्य ताः किटीरनंतगुपादानिका अनंतगुणहीनाः करोति ता आदिमसमयात्परतः प्र तिसमयमसंख्येयांशान् प्रतिसमयं पूर्वस्मात्पूर्वस्मादसंख्येयनागमात्राः किट्टीस्तावत्करोति, यावदंतःकिट्टिकरणाझाचरमसमयः इयमत्र जावना - प्रथमसमये प्रभूताः किट्टी: करोति, द्वितीयसमये असंख्येय गुणहीनाः, एवं तावद्वाच्यं यावत्किट्टिकरणाहायाश्वरमसमयः ॥ १८४॥
॥ मूलम् ॥ - श्रणुसमयमसंखगुणं । दलियमसन न अणुभागो ॥ सवेसु मंदरसमाइ - या दलियं विसेसूरां ॥ १८५ ॥ व्याख्या - अनुसमयं प्रतिसमयं दलिकम संख्येयगुणं, तद्यथा - प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोकं, ततो द्वितीयसमये सकल कि तिं दलिकम संख्येयगुणं, ततोऽपि तृतीयसमये समस्त किट्टिगतं दलिकम संख्येयगुणं, एवं तावद्वाच्यं यावत्किट्टिकरणाज्ञयाश्चरमसमयः. 'अतंसन व अणुजागो' इति प्रतिसमयमनुगोऽतांश कोनंतनागमात्रः, तद्यथा - प्रथमसमयकृतासु किट्टिषु सामान्येनानुजागः
Jain Education International
For Private & Personal Use Only
भाग ४
॥११॥
www.jainelibrary.org