SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १९८९ ॥ ॥ मूलम् ॥ सब्वजदन्नगफंग | अांतगुणहालिया न ता रसन || पइसमयमसंखंसो । प्राइमसमया न जावतो || १८४ ॥ व्याख्या - यत्सर्वजघन्यं रसस्पर्धकं, ततोऽपि रसमधिकृत्य ताः किटीरनंतगुपादानिका अनंतगुणहीनाः करोति ता आदिमसमयात्परतः प्र तिसमयमसंख्येयांशान् प्रतिसमयं पूर्वस्मात्पूर्वस्मादसंख्येयनागमात्राः किट्टीस्तावत्करोति, यावदंतःकिट्टिकरणाझाचरमसमयः इयमत्र जावना - प्रथमसमये प्रभूताः किट्टी: करोति, द्वितीयसमये असंख्येय गुणहीनाः, एवं तावद्वाच्यं यावत्किट्टिकरणाहायाश्वरमसमयः ॥ १८४॥ ॥ मूलम् ॥ - श्रणुसमयमसंखगुणं । दलियमसन न अणुभागो ॥ सवेसु मंदरसमाइ - या दलियं विसेसूरां ॥ १८५ ॥ व्याख्या - अनुसमयं प्रतिसमयं दलिकम संख्येयगुणं, तद्यथा - प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोकं, ततो द्वितीयसमये सकल कि तिं दलिकम संख्येयगुणं, ततोऽपि तृतीयसमये समस्त किट्टिगतं दलिकम संख्येयगुणं, एवं तावद्वाच्यं यावत्किट्टिकरणाज्ञयाश्चरमसमयः. 'अतंसन व अणुजागो' इति प्रतिसमयमनुगोऽतांश कोनंतनागमात्रः, तद्यथा - प्रथमसमयकृतासु किट्टिषु सामान्येनानुजागः Jain Education International For Private & Personal Use Only भाग ४ ॥११॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy