________________
चसं०
टीका
२००१
सर्वप्रभूतः, ततोऽपि द्वितीयसमयकृतासु किहिष्वनंतगुणहीनः, ततोऽपि तृतीयसमयकृतासु किष्विनंतगुणहीनः एवं तावद्वाच्यं यावत्किटिकरणाझाचरमसमयः तथा सर्वेषु समयेषु मंदरसादिकानां जघन्यरसप्रभृतीनां किट्टीनां दलिकं विशेषोनं वक्तव्यं, यावत्सर्वोत्कृष्टरसा किटिः इयमत्र जावना - सर्वेषु समयेषु या निर्वर्त्तिताः किट्टयस्तासां मध्ये या मंदरसास्तासां दलिकं सर्वप्रभूतं, ततोऽनंतरेणानुजागेनानंतगुणेनाधिकायां द्वितीयायां किट्टौ दलिकं विशेषहीनं, ततोऽप्यनंतरेणानुज्ञागेनानंतगुणेनाधिकायां तृतीयस्यां किट्टी विशेषहीनं.
एमनंतरानुगाधिकासु किट्टिषु विशेषहीनं विशेषहीनं तावद्वक्तव्यं यावत्सर्वोत्कृष्टरसा किहिः एवं प्रतिसमयनिर्वर्त्तितानामपि किट्टीनां जावनीयं तद्यथा - प्रथमसमयकृतासु. किटिषु मध्ये या सर्वमदानुजागा किट्टिस्तस्या दलिकं सर्वप्रभूतं ततोऽनंतरेणानंतगुनानुजानाधिकायां द्वितीयकिट्टी दलिकं विशेषहीनं ततोऽप्यनंतरेणानंतगुणेनानुजागेनाधिकायां तृतीयकौ विशेत्रदीनं एवमनंतरानुजागाधिकासु किट्रिटषु विशेषदीनं विशेषदीनं तावदवलेयं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टरसा किट्टिरिति एवं सर्वे
Jain Education International
For Private & Personal Use Only
नाग 8
॥१२०॥
www.jainelibrary.org