SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २०१॥ पंचसं वपि समयेषु प्रत्यकं नावयितव्यं. ॥ १५ ॥ नाग ४ ॥ मूलम् ||-आश्मसमयकयाणं । मंदाईणं रसो अशंतगुणों ॥ सव्वुकस्सरसाव हु। टीका नवरिमसमयस्सतसे ॥१६॥ व्याख्या-आदिमसमयकृतानां प्रथमसमयकृतानां मंदादीनां जघन्यरलादीनां रसो यथोत्तरमनंतगुणो वक्तव्यः, तद्यथा-प्रश्रमसमयकृतानां किट्टीनां मध्ये या सर्वमंदानुनागा किट्टी सा सर्वस्तोकानुनागा, ततो हितीया अनंतगुणानुन्नागा, ततोऽपि तृतीया अनंतगुणानुनागा, एवं तावहाच्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टा.. नुनामा किट्टिरिति. एवं हितीयादिष्वपि समयेषु किवीनां प्ररूपणा कर्तव्या. तथा सर्वोत्कृष्टरसापि सर्वोत्कृष्टानुन्नागापि हुनिश्चितमुपरितनसमयस्य सत्का पश्चात्समयत्नाविसर्वमंदानु. नागकिट्यपेक्षया अनंतांश अनंततमन्नागे वर्तते. तद्यथा-प्रश्रमसमयकृतानां किट्टीनां म.) ध्ये या सर्वमंदानुनागा किट्टी, सा सर्वप्रनूतानुन्नागा किट्टी, ततो वितीयसमयकतानां ॥१२॥ किट्टीनां मध्ये सर्वोत्कृष्टानुन्नागा किट्टी, सानंतगुणहीना, ताहितीयसमयकृतानां किट्टीनां * मध्ये या सर्वमंदानुनागा किट्टी, तदपेक्षया तृतीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानु ५१ Jain Education International For Private 8 Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy