SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पैचसं० टीका ११०२॥ नागानंतगुणहीना, एवं तावद्दव्यं यावचरमसमयः, संप्रत्यासामेव किट्टीनां परस्परं प्रदेशाब्वबहुत्वमुच्यते - प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वबहुप्रदेशा किट्टी, सा स्तोकप्रदेशा, ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाष्पप्रदेशा किट्टी सा असंख्येयगु प्रदेशा. ततोऽपि तृतीयसमयकृतानां किट्टीनां मध्ये या सर्वात्पप्रदेशा, सा प्रसंख्येयगुणप्रदेशा. एवं तावचक्तव्यं यावच्चरमलमयः ॥ १०६ ॥ ॥ मूलम् ॥ - किट्टी कर छाए । तिसु श्रावलियासु समयदीलासु ॥ न पडिग्गढ़या दोएदवि । सठाणे नवसममि ॥ १०७ ॥ व्याख्या — किट्टी कर लाइायास्ति सृष्वावलिकासु समयदीनासु पतद्ग्रदता न भवति, अप्रत्याख्यानप्रत्याख्यानावरणलोजदलिकं संज्वलन लोने न संक्रमयतीति ज्ञावः, किंतु तयोर्द्दयोरप्यप्रत्याख्यानप्रत्याख्यानावरणलोजयोईलिकं स्वस्थान एवं स्थितमुपशमं नीयते, छ्घावलिकाषायां पुनः किट्टीकरणायां बादरसंज्वलनलोजस्य गालो न जवति, किंतूदीरशैव सापि तावत् यावदावलिका तथा किट्टीकरणाद्वायाः संख्येयेषु जागेषु गतेषु सत्सु संज्वलनलोजस्य स्थितिबंधोतर्मुहूर्नप्रमाणो, ज्ञानावरणदर्शना Jain Education International For Private & Personal Use Only नाग ४ ॥१२०॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy