________________
नाग ४
ज्यश्च दलिकं गृहीत्वा प्रतिसमयमनंताः किट्टीः करोति. ॥ १२॥ संप्रति किट्टिस्वरूपं प्रथ- मसमये च यावती: किट्टीः करोति तदेतत्प्रतिपादयति
॥मूलम् ।।-अपुरविसोहीए । अणुनागोणूण विनयणं किट्टी ॥ पढमसमयम्मि र११एना सफ:-वग्गणाणंतनागसमा ॥ १०३ ॥ व्याख्या-अपूर्वया विशुद्ध्या अनुनागस्य मनस्य
मनस्य एकोत्तरवृहिच्यावनेन हीनस्य हीनतरस्य यानजनं सा किट्टिः, किमुक्तं नवति ? पूर्वस्पाईकेन्योऽपूर्वस्पाईकेन्यश्च वर्गणा गृहीत्वा, तासामनंतगुणहीनरसतामापाद्य बृहदंतरा. लतया यध्यपस्थानं, यथा यासां वर्गणानामसत्कल्पनया अनुनागन्नागानां शतं व्युत्तरं घ्युचरमेकोनरं चालीत, तासामनुनागानां यथाक्रमं पंचविंशतिः पंचदशकं पंचकमिति ताः किट्टयः, ताश्च एकस्मिन् रसस्पाईके अनुनागस्पाईके या अनंता वर्गणास्तस्यामनंततमे ना
गे यावत्यो वर्गणास्तावत्प्रमाणाः प्रथमसमये करोति, ताश्चानंताः, ननु ताः किं सर्वजघन्या- भनुन्नागस्पाईकानुन्नागेन सदृशी: करोति ? उत ततोऽपि दोनाः, नच्यते-ततोऽपि हीनाः ॥
॥ १३ ॥ तथा चाह
११७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org