________________
नाग ४
पंचसं
मूलम् ॥-सताणि बन्नमाणग-सरूवनुप्फागाणि जं कुणा॥ साअस्त कणकरण- 1. -मश्रिमा किट्टिकरणाचा ॥ १७ ॥ व्याख्या-संति विद्यमानानि यानि संक्रमितानि माटीका
याकर्मदतिकानि पूर्वबाइसंज्वलनलोनदलिकानि वा, तानि बध्यमानस्वरूपतस्तत्कालबध्यमा. रए॥ नसंज्वलनलोजरूपतया, किमुक्तं नवति ? तत्कालबध्यमानसंज्वलनलोनस्पाईकानां चात्यंतं
नीरसानि यत्र करोति सा कश्वकर्णकरणाज्ञ. श्यमत्र नावना-अश्वकर्णकरणाक्षासंझे प्रथ. मे वित्नागे वर्तमानः संक्रमितमायादलिकेन्यः संज्वलनलोनसत्केन्यो वा पूर्वस्पाईकेन्यः प्र. तिसमयं दलिकं गृहीत्वा, तस्य चात्यंतहीनरसतामापाद्य, अपूर्वं च प्रतिसमयं दलिकं गृह्णन अपूर्वाणि स्पईकानि करोति. आसंसारं हि परित्रमता न कदाचनापि बंधमाश्रित्य ईदृशानि स्पाईकानि कृतानि, किंतु संप्रत्येव विशुश्विशात्करोतीत्यपूर्वाणीत्युच्यते. तश्रारूपाणि स्पईकानि कुर्वतः संख्येयेषु स्थितिबंधेषु गतेषु सत्सु अश्वकर्णकरणा व्यतिक्रामति. ततो म. मध्यमा इितीया किट्टिकरणाझा प्रवर्नते, तदानी च संज्वलनलोलस्य स्थितिबंधो दिनपृथस्वप्रमाणः, शेषकर्मणां तु वर्षपृथक्त्वमानः, किट्टिकरणाक्षयां च पूर्वस्पाईकेन्योऽपूर्वस्पाईके
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org