________________
टीका
पंचसं सक्ष्यस्य चतुर्गुणत्वात्. तथा मायायाः कपकमधिकृत्य जघन्यो बंध एकः पक्षः, स चोपश- नाग ४
मके मंदपरिणामत्वाचरमोदये मासप्रमाणः प्रवर्तमानो हिगुणो नवति. शेषकर्मणां तु ज्ञा-१
नावरणीयादीनां सर्वत्रापि संख्येयवर्षप्रमाणःस्थिति ११एमनतर इति ॥ १० ॥ संप्रति संज्वलनलोन्नवक्तव्यतामाह
॥ मूलम् ॥ लोनस्त न पढमठियं । ठिश्य ठिन य कुण तिविन्नागं । दोसुदलनिकेवो । तईन पुण किट्टिवेयहा ॥ १७ ॥ व्याख्या-लोन्नस्य हितोयस्थितेदेलिकमाकृष्य प्रथमां स्थितिं करोति त्रिविन्नागां त्रिन्नागोपेतो. तद्यथा-प्रथमो विनागोऽश्वकर्णकरणाक्ष. संज्ञः, वितीयः किट्टिकरणाझासंज्ञः, एतयोश्च क्ष्योरपि विनागयोर्दलिकनिकेपो नवति. किमुक्तं नवति ? हितीयस्थितेलिकमाकृष्य हिनागप्रमाणां प्रश्रमां स्थितिं करोतीति. तृतीयः पुनर्विनागः किट्टिवेदनाक्षसंज्वलनलोनोदये चाश्वकर्णकरणाझायां वर्तमानः प्रथमसमयएव ॥११ ॥ त्रीनपि लोलान् अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान युगपञ्चमयितुमारनते ॥१॥ अन्यच यत्करोति प्रश्रमे अश्वकर्णाक्षासंझे विजागे तदाद
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International