SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं सक्ष्यस्य चतुर्गुणत्वात्. तथा मायायाः कपकमधिकृत्य जघन्यो बंध एकः पक्षः, स चोपश- नाग ४ मके मंदपरिणामत्वाचरमोदये मासप्रमाणः प्रवर्तमानो हिगुणो नवति. शेषकर्मणां तु ज्ञा-१ नावरणीयादीनां सर्वत्रापि संख्येयवर्षप्रमाणःस्थिति ११एमनतर इति ॥ १० ॥ संप्रति संज्वलनलोन्नवक्तव्यतामाह ॥ मूलम् ॥ लोनस्त न पढमठियं । ठिश्य ठिन य कुण तिविन्नागं । दोसुदलनिकेवो । तईन पुण किट्टिवेयहा ॥ १७ ॥ व्याख्या-लोन्नस्य हितोयस्थितेदेलिकमाकृष्य प्रथमां स्थितिं करोति त्रिविन्नागां त्रिन्नागोपेतो. तद्यथा-प्रथमो विनागोऽश्वकर्णकरणाक्ष. संज्ञः, वितीयः किट्टिकरणाझासंज्ञः, एतयोश्च क्ष्योरपि विनागयोर्दलिकनिकेपो नवति. किमुक्तं नवति ? हितीयस्थितेलिकमाकृष्य हिनागप्रमाणां प्रश्रमां स्थितिं करोतीति. तृतीयः पुनर्विनागः किट्टिवेदनाक्षसंज्वलनलोनोदये चाश्वकर्णकरणाझायां वर्तमानः प्रथमसमयएव ॥११ ॥ त्रीनपि लोलान् अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान युगपञ्चमयितुमारनते ॥१॥ अन्यच यत्करोति प्रश्रमे अश्वकर्णाक्षासंझे विजागे तदाद For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy