SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥११५६॥ ए । चगुणोसु संखगुणो || १८० || व्याख्या - इद यः रूपकश्रेण्यां रूपकस्य संज्वलनक्रोधादीनां स्वस्वचरमोदयकाले जघन्यः स्थितिबंध नक्तः, स नृपशमके हिगुणो भवति. तदनंतर प्रकृतेः पुनश्वतुर्गुणः, अन्येषु तु संख्येयगुण इति ततोऽपि परस्याः प्रकृतेरष्टगुण 5त्यर्थः यथा रूपकमधिकृत्य संज्वलनक्रोधस्य मासइयं जघन्यो बंधः, स चोपशमके मंदपरिणामत्वाद् द्विगुणश्वतुर्मासप्रमाणो भवति क्रोधस्य चानंतर प्रकृतिर्मानः, तस्य तदानीं चतुर्गुलो जवति, तथाहि — मानस्य रूपकमधिकृत्य स्वचरमोदयकाले जघन्यः स्थितिबंध एको मासः, ततस्तस्य क्रोधचरमोदयकाले चतुर्मासप्रमाणो बंधः प्रवर्त्तमानः स्वजधन्यबंधापेक्षया चतुर्गुणो भवति ततोऽपि परा प्रकृतिर्माया, तस्यास्तदानीमष्टगुणो बंधः, तस्या दिपकमधिकृत्य स्वचरमोदयकाले जघन्यः स्थितिबंधोऽईमासः, ततः क्रोधचरमोदकाले चतुर्मासिको बंधः प्रवर्त्तमानः स्वजघन्यबंधापेक्षया श्रष्टगुणो जवति तथा मानस्य पकमधिकृत्य जघन्यो बंध एको मासः, स चोपशमके मंदपरिणामत्वादू हिगुलो हिमा सप्रमाणो भवति, मानस्य चानंतर प्रकृतिर्माया, तस्यास्तदानीं चतुर्गुणः, पक्षापेक्षया मा Jain Education International For Private & Personal Use Only नाग ४ ॥११९५ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy