SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ च टीका का ११एमा मायादलिकं संज्वलनमायायां न प्रतिपति, किंतु संज्वलनलोने, आवलिकाहिक शेषायां नाग ४ त्वगालो व्यवच्छिद्यते. तत नदीरशैव केवला प्रवर्नने, सापि तावद्यावदावलिकाचरमसमयः, तस्मिंश्च समये संज्वलनमायालोनयोः स्थितिबंध एको मासः, शेषकर्मणां तु संख्येयानि वाणि. तदानीमेव च संज्वलनमायाया बंधोदयोदीरणाव्यवच्छेदः, अप्रत्याख्यानप्रत्याख्यानावरणमाये चोपशांते, संज्वलनमायायाश्च प्रथमस्थितिसत्कामेकावलिका, समयोनावलिकाछिकबाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशांतं. ततोऽनंतरसमये संज्वलनलोनस्य हितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथम स्थितिं करोति वेदयते च. पूर्वोक्तां च मायायाः प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेण संज्वलनलोने संक्रमयति, समयोनावलिकावि-Fe कबज्ञाश्च लताः पुरुषवेदकमेणोपशमयति, संक्रमयति च संज्वलनलोने ॥ १७॥ ॥ संप्रति संज्वलनक्रोधादीनां स्वस्वोदयचरमसमये यावत्प्रमाणः स्थितिबंधोऽनंतरमुक्तस्तावत्प्रमाणमे- १एमा व साक्षात्सूत्रकृत्संवादयति ॥ मूलम ।।-चरिमुदयंमि जहन्नो । बंघो गुणो न होश नवसमगे ॥ तयणंतरपगई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy