SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ४ टीका तत एका ११॥ नावरणमानदलिकान संज्वलनमाने प्रक्षिपति, किंतु संज्वलनमायादावावलिकाहिकशेषायां वागालो व्यवविद्यते, तत नदीरशैव केवला प्रवर्तते, सापि तावद्यावदावलिकाचरमसमयः, तत एका प्रथम स्थितेरावलिका शेषीनता तिष्टति, तस्मिंश्च समये संज्वलनानां ौ मासौ स्थितिबंधः, शेषकर्मणां तु संख्येयानि वर्षाणि. तदानीं संज्वलनमानस्य बंधोदयोदीरणा व्यवछिन्नाः, अप्रत्याख्यानप्रत्याख्यानावरणमानौ चोपशांती, तदानीं च संज्वलनमानस्य प्रथमस्थितेरेकामावलिकां समयोनावलिकाहिकबाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशांतं. तदानीमेव च संज्वलनमायाया हितीयस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च. पूर्वोक्तां संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेण संज्वलनमाया. यां प्रदिपति, समयोनावलिकाहिकबाश्च लताः पुरुषवेदोक्तक्रमेणोपशमयति संक्रमयति च. संज्वलनमायोदयप्रयमसमये च मायालोन्नयोछौ मासौ स्थितिबंधः, शेषकर्मणां तु संख्येयानि वर्षाणि, तत्समयादेत चारन्य तिस्रोऽपि माया युगपदुपशमयितुमारत्नते. ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरण ॥११३॥ १५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy