________________
पंचसं
नाग ४
टीका
तत एका
११॥
नावरणमानदलिकान संज्वलनमाने प्रक्षिपति, किंतु संज्वलनमायादावावलिकाहिकशेषायां वागालो व्यवविद्यते, तत नदीरशैव केवला प्रवर्तते, सापि तावद्यावदावलिकाचरमसमयः, तत एका प्रथम स्थितेरावलिका शेषीनता तिष्टति, तस्मिंश्च समये संज्वलनानां ौ मासौ स्थितिबंधः, शेषकर्मणां तु संख्येयानि वर्षाणि. तदानीं संज्वलनमानस्य बंधोदयोदीरणा व्यवछिन्नाः, अप्रत्याख्यानप्रत्याख्यानावरणमानौ चोपशांती, तदानीं च संज्वलनमानस्य प्रथमस्थितेरेकामावलिकां समयोनावलिकाहिकबाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशांतं. तदानीमेव च संज्वलनमायाया हितीयस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च. पूर्वोक्तां संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेण संज्वलनमाया. यां प्रदिपति, समयोनावलिकाहिकबाश्च लताः पुरुषवेदोक्तक्रमेणोपशमयति संक्रमयति च.
संज्वलनमायोदयप्रयमसमये च मायालोन्नयोछौ मासौ स्थितिबंधः, शेषकर्मणां तु संख्येयानि वर्षाणि, तत्समयादेत चारन्य तिस्रोऽपि माया युगपदुपशमयितुमारत्नते. ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरण
॥११३॥
१५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org