________________
पंचर्स ज्वलनमानमायालोनरूपान् कषायानुपामयति. याश्च शेषीनूता आवलिकास्ता उत्तरस्मि- नाग १
न कषाये स्तिबुकेन स्तिबुकसंक्रमेण माने प्रक्षिप्य वेदयति. यदपि च समयोनावलिकाविटीका
कब सदस्ति, तदपि तावता कालेनोपशमयति. तद्यथा११एशा प्रश्रमसमये स्तोकमुपशमयति, क्षितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये अ
या संख्येयगुणं, एवं यावत्समयोनावलिकाहिकचरमसमयः, परप्रकृतिषु च समयोनावलिका
विककालं यावद्यथाप्रवृत्तसंक्रमण पूर्ववत्संक्रमयति. एवं संज्वलनकोचं सर्वात्मनोपशमयति. यदेव च संज्वलनकोधस्य बंधोदयोदीरणा व्यवचिन्नास्तदैव संज्वलनमानस्य हितीयस्थितः। सकाशालिकमाकृष्य प्रश्रमस्थिति करोति वेदयते च. तत्रोदयसमये स्तोकं प्रक्षिपति, Eतीयस्थितावसंख्येयगुणं, तृतीयस्थितावसंख्येयगुणं, एवं तावद्यावत्प्रथमस्थितेश्चरमसमयः. प्रथमस्थितिप्रथमसमये च संज्वलनमानस्य स्थितिबंधश्चत्वारो मासाः, शेषाणां तु ज्ञानाव- १एशा रणीयादीनां संख्येयानि वर्षसहस्रागि, तदानीमेव च वीनपि मानान युगपदुपशमयितुमार. नते. संज्वलनमानस्य च प्रथमस्थिती समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्या.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org