________________
पंचसंक्षिपति, किंतु संज्वलनमानादाविति नावः, ततो ध्यावलिकाशेषायां प्रथमस्थितौ संज्वलन- नाग 1. क्रोधस्यागालो न नवति, किंतूदीरशैव. साप्युदीरणा तावत्प्रवर्त्तते यावदेका श्रावलिका शेषा
नवति. नदयावलिकायाश्चरमसमये स्थितिबंधश्चत्वारो मासाः, शेषकर्मणां तु संख्येयानि वपसहस्राणि, संज्वलनक्रोधस्य च बंधोदयोदोरणाव्यववेदः, तथा चाह-एकस्यामावलिकायां शेषायामुदय नदीरणा बंधश्च, एते त्रयोऽपि पदार्था युगपत्स्फिटत्यपगति, तदानीं चाप्रकार त्याख्यानप्रत्याख्यानावरणकोधावुपशांती.
तदा चैकामावलिकां समयोनावलिकाहिकब च दलिक मुक्त्वा शेषमन्यत्सर्व संज्वलनकोधस्योपशांत, समयोनावलिकाधिकबई च दलिकं पुरुषवेदोक्तेन प्रकारेणोपशमयति. ॥ ॥ १७ ॥ तथा चाह
॥ मूलम् || सेलयं तु पुरिससमं ॥ एवं सेसकसाया। वेयश तिबुगेण आवलिया ॥ १५॥ ॥१७ए ॥ (पादोना गायाः) व्याख्या-संज्वलनक्रोधस्य बंधादौ व्यवचिन्ने शेषं पुरुषसम पुरुषवेदसमं वक्तव्यं. एवं क्रोत्रिकोकेन प्रकारेण शेषानप्यप्रत्याख्यानप्रत्याख्यानावरणसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org