SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पंचसंक्षिपति, किंतु संज्वलनमानादाविति नावः, ततो ध्यावलिकाशेषायां प्रथमस्थितौ संज्वलन- नाग 1. क्रोधस्यागालो न नवति, किंतूदीरशैव. साप्युदीरणा तावत्प्रवर्त्तते यावदेका श्रावलिका शेषा नवति. नदयावलिकायाश्चरमसमये स्थितिबंधश्चत्वारो मासाः, शेषकर्मणां तु संख्येयानि वपसहस्राणि, संज्वलनक्रोधस्य च बंधोदयोदोरणाव्यववेदः, तथा चाह-एकस्यामावलिकायां शेषायामुदय नदीरणा बंधश्च, एते त्रयोऽपि पदार्था युगपत्स्फिटत्यपगति, तदानीं चाप्रकार त्याख्यानप्रत्याख्यानावरणकोधावुपशांती. तदा चैकामावलिकां समयोनावलिकाहिकब च दलिक मुक्त्वा शेषमन्यत्सर्व संज्वलनकोधस्योपशांत, समयोनावलिकाधिकबई च दलिकं पुरुषवेदोक्तेन प्रकारेणोपशमयति. ॥ ॥ १७ ॥ तथा चाह ॥ मूलम् || सेलयं तु पुरिससमं ॥ एवं सेसकसाया। वेयश तिबुगेण आवलिया ॥ १५॥ ॥१७ए ॥ (पादोना गायाः) व्याख्या-संज्वलनक्रोधस्य बंधादौ व्यवचिन्ने शेषं पुरुषसम पुरुषवेदसमं वक्तव्यं. एवं क्रोत्रिकोकेन प्रकारेण शेषानप्यप्रत्याख्यानप्रत्याख्यानावरणसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy