SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका ११ रुपवर पंचसं गुणं, एवं तावतयं यावत्समयध्यानावलिकाहिकचरमसमयः. परप्रकृतिषु च प्रतिसमयं समयध्यानावलिकाछिककालं यावद्यथाप्रवृत्तसंक्रमेण संक्रमयति. तद्यथा-प्रश्रमसमये प्रजूतं, हितीयसमये विशेषदीनं, तृतीयसमये विशेषहीन, एवं तावद्यावच्चरमसमयः. ततः पुरुपवेद नपशांतः, तदानीं च संज्वलनानां ज्ञात्रिंशत्समा हात्रिंशहर्षप्रमाणः स्थितिबंधः. इतरेषां झानावरणदर्शनावरणांतरायनामगोत्राणां संख्येयानि वर्षसहस्राणि स्थितिबंधः॥१७॥ ॥मूलम् ॥-अश्यपढमसमया। कोहतिगं आढवेश नवसमिनं ॥ तिसु पगिदयाएगा। नदन य नदीरणाबंधो ॥ १७ ॥ फिट्टति आवलीए सेसाए । (सपादा गाथा ) व्याख्या-इति यस्मिन् समये पुरुषवेदस्यावेदको जातस्तस्मादवेदकप्रथमसमयादारन्य क्रोध त्रिकमप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपं युगपदुपशमयितुमारनते, नपशमनां च कुयवतः प्रथमे स्थितिबंधे पूर्णे सत्यन्यः स्थितिबंधः संज्वलनानां संख्येयन्नागहीनशेषाणां च भ संख्येयगुणहीनः, शेषं स्थितिघातादि तथैव, संज्वलनकोधस्य च प्रश्रमस्थितौ समयोनावपलिकात्रिकशेषायां पतद्ग्रहतापगवति. अप्रत्याख्यानप्रत्याख्यानावरणक्रोधदलिकं न तत्र प्र ॥१ए For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy