________________
पंचसं०
जाग ४
टीका
॥११०५
पशमितं, तदपि च तावता कालेनोपशमयति. ॥ १७५ ॥ एतदेवाह
॥मूलम् ॥-आगालेणं समगं । पडिगहया फिड पुरिसवेयस्त ॥ सोलसवासियबघो । चरभो चरमेण उदएण ! १७६ ॥ ताव कालेणं चिय । पुरिसं नवसामए अवेनसो ॥बंधो बत्तीससमा । संजलगियराण नसहस्स ॥ १७ ॥ व्याख्या-यदा पुरुषवेदस्य प्रागुक्तस्वरूप आगालो व्यवविद्यते, तदा तेन समकं तत्कालमेव तस्य पुरुषवेदस्य पतद्ग्रहता शेषदलिकसंक्रमाघारता स्फिटति अपगति. योऽपि च चरमः पर्यंतवर्ती षोडशवार्षिकः स्थितिबंधः पुरुषवेदस्य, सोऽपि चरमेण प्रश्रमस्थितिचरमसमयत्नाविना नदयेन सहापगति. यदा च पुरुषवेदस्य स्थितिबंधः षोडशवार्षिकस्तदा संज्वलनानां संख्येयानि वर्षसहस्राणि स्थितिबंधः, यदपि चावेदकाप्रथमसमये समयक्ष्योनावलिकाहिकबाई पुरुषवेददलिकमस्ति, तदप्यवेदो वेदोदयरहितः सन् स उपशमको जीवस्तावतैव समयक्ष्योनाबलिकाहिकप्रमाणे- न कालेन पुरुषं पुरुषवेददलिकमुपशमयति. तपशमनाविधिश्चायं
प्रथमे समये स्तोकमुपशमयति, हितीयसमये असंख्येयगुणं, तृतीयसमये असंख्येय
१७ए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org