________________
पंचसं
नाग ४
१
॥
स्मादन्योऽन्यः प्रवर्तमानः संख्ये यगुणहान्या नवति, संख्येयगुणहीनः प्रवर्न ते इत्यर्थः, ततः स्थितिबंधसहस्रेषु गतेषु सप्तापि नोकषाया उपशांता नवंति ॥ १७ ॥
॥ मूलम् ॥-जं समयं नवसंतं । बकं नदयनियतया सेसा ॥ पुरिसे समकणावलिउगेण बई अणुवसंतं ॥ १७५ ॥ व्याख्या-यस्मिन् समये षट् नोकषाया नपशांताः, जलसिक्तधनकुट्टितनूमिरजांसोवोपशमं नीतास्तदा पुरुषवेदस्य एका नदयस्थितिः समयमात्रा शेषा, तदानीं च स्थितिबंधः षोमशवर्षाणि, तस्मिश्च समये एका नदयस्थितिः, यच्च समयोनावलिकाधिकेन कालेन बामेतावदेवानुपशांतं वर्नते. शेषं सर्वमप्युपशांतं. इयमत्र नावना-पुरुषवेदस्य प्रथमस्थितौ घ्यावलिकाशेषायां प्रागुक्तस्वरूप आगालो व्यवविद्यते, नदीरणा तु नवति, तस्मादेव च समयादारभ्य षमां नोकषायाणां सत्कं दलिकं पुरुषवेदेन सं. क्रमयति. किंतु संज्वलनक्रोधादिषु, यदा च पुरुषवेदस्य सत्का प्रागुक्ता एकाप्युदयस्थितिरति- क्रांता नवति, तदासाववेदको नवति. अवेदका दायाश्च प्रश्रमसमये समयक्ष्योनावलिकाहिकेन कालेन यद्वः तदेव केवलमनुपशांतं तिष्टति. शेषं सकलमपि नपुंसकवेदोक्तेन प्रकारेणो
Pae
॥११
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org