________________
पंचसं०
टीका
११८७॥
परेशन ' ततः संख्ये यप्रमाणात्स्थितिबंधात्परोऽन्यो यः स्थितिबंधो घातिकर्मणामुक्तरूपायां पूर्वस्मात्संख्येयांशः संख्ये यज्ञागकल्पः संख्येयगुलहीन इत्यर्थः तस्मादेव च संख्येयवप्रमाणात्स्थितिबंधादारभ्य देशघातिनां केवलज्ञानावरण केवलदर्शनावरणवर्जानां ज्ञानावरएलदर्शनावरणकर्मणामेकस्थानकं रसं बध्नाति तत एवं स्थितिबंध सदस्रेषु गतेषु सत्सु स्त्री वेद उपशांतो भवति, ततः स्त्रीवेदे नृपशांते शेषाणां सप्तनेोकप्रायाणां ॥ १७३ ॥ एवं नपुंसकवेदोक्तेन प्रकारेण संख्येयतमे जागे नृपशांते किमित्याह -
6
॥ मूलम् ॥ - नामगोयाणसंखा । बंधावासा असंखिया तइए || तो सवारावि संखा । तत्तो संखेऊगुलहाणी ॥ १७४ ॥ व्याख्या - नामगोत्रयोः संख्येयाः समाः संख्ये यवर्षप्रमाएगो बंधः स्थितिबंधो जवति, तृतीये तृतीयस्य वेदनीयाख्यस्य कर्मणः स्थितिबंधो ऽसंख्येयानि वर्षाणि संख्येवर्षप्रमाण इत्यर्थः तस्मिंश्च स्थितिबंधे पूर्णे सत्यन्यः स्थितिबंधो वेदनीयस्यापि संख्येयवर्षप्रमाणो भवति, 'तोत्ति ' तस्माद्देदनीयसत्कसंख्येयवार्षिक स्थितिबंप्रति सर्वेषामपि कर्मणां स्थितिबंध: संख्येयवार्षिक एव प्रवर्त्तते स च पूर्वस्मात्पूर्व
Jain Education International
For Private & Personal Use Only
नाग ४
॥११८७ ॥
www.jainelibrary.org