SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ११ तिषु संक्रम्यमाणदालकापेक्षया असंख्येयगुणं दृष्टव्यं. नपुंसकवेदोपशमनारंनप्रथमसमयादारच्य च सर्वकर्मणामुदीरणा दलिकापेक्षया सर्वस्तोका, नदयस्त्वसंख्येयगुणः॥१७॥१७॥ ॥ मूत्रम् ||-अंतरकरणपविठो । संखंसं मोहश्यराणं ॥ बंधादुत्तरबंध । एवं बीए संखंसे ॥ १७२ ॥ व्याख्या-अंतरकरणे प्रविष्टः सन् जीवः प्रश्रमसमय एव बंधाउत्तरबंध मोहनीयस्य संख्येयत्नागं करोति, संख्येयगुणहीनं करोतीत्यर्थः. यो हि यदपेक्षया संख्येयनागमात्रकल्पः स तदपेक्षया संख्येयगुणहीन एवेति. मोहनीयवर्जानां तु शेषाणां कर्मणां बंधाऽत्तरबंधमसंख्येयत्नागं करोति, असंख्येयगुणहीनं करोतीत्यर्थः, एवं नपुंसकवेदमुपशम. यति, तपशमनानंतरं च स्थितिबंधसहस्रेष्वतोतेषु, एवमनंतरोक्तेन प्रकारेण स्त्रीवेदमुपशमयति ॥ १७२ ॥ स्त्रीवेदस्य च संख्येयतमे नागे नपशांते यन्नवति तउपदर्शयन्नाद॥ मूलम् ॥-वसंते घाईणं । संखेजसमा परेण संखंसो ॥ बंधो सनएदेवं । संखेजतमं म नवमते ॥ १७३ ॥ व्याख्या-स्त्रीवेदस्य संख्येयतमे नागे उपशांते सति घातिकर्मणां ज्ञानावरणदर्शनावरणांतरायाणां संख्येयसमाः संख्येयवर्षप्रमाणो बंधः स्थितिबंधो नवति. ॥१६॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy