SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका पंचसं नस्स असंकमो मोहे ॥१७० ॥ बाई बाई उसु । श्रावलीसु नवरेणुदीरणं ए३ ॥ पंझगवेनव- समणा । असंखगुणगाए जावंतं ॥ १७१ ॥ व्याख्या-मोहे मोहनीयस्यानुन्नागबंधो रस बंध. एकस्थानकः, नदोरणा संख्येयसमा संख्येयवर्षप्रमाणा, चशब्दास्थितिबंधः संख्येयवा. ११॥ र्षिकः, स च सर्वोऽपि पूर्वस्मात्संख्येयगुणहीनो नावी. तथा मोहनीयस्य पुरुषवेदसंज्वलन कर चतुष्टयरूपस्य आनुपूर्व्या क्रमेणैव संक्रमः, लोनस्य च संज्वलनलोनस्य चासंक्रमः, तथा । 'बई बहमित्यादि ' इह प्राक् बाई बाई कर्म बंधावलिकायामतीतायामुदीरणामायातिस्म, अंतरकरणे तु कृते तदनंतरसमयेषु यद् यद् बध्यते कर्म, तत् षडावलिकाकालमवस्थाप्योदीरणामायाति. तथा पंझकवेदस्य नपुंसकवेदस्योपशमना असंख्येयगुणनया तावनवति, यावदंतश्वरमसमयः, तथाहि-नपुंसकवेदस्य प्रश्रमसमये स्तोकं प्रदेशाग्रमुपशमयति, ततो हितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं प्रतिसमयमसंख्येयगुणं तावक्तव्यं यावञ्चरमसमयः, परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षया असंख्येयगुश्री तावत्संक्रमयति यावद् विचरमसमयः, चरमसमये पुनरुपशमस्य मानं दलिकं, परप्रक ११५॥ १४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy