________________
नाग ४
टीका
पंचसं नस्स असंकमो मोहे ॥१७० ॥ बाई बाई उसु । श्रावलीसु नवरेणुदीरणं ए३ ॥ पंझगवेनव-
समणा । असंखगुणगाए जावंतं ॥ १७१ ॥ व्याख्या-मोहे मोहनीयस्यानुन्नागबंधो रस
बंध. एकस्थानकः, नदोरणा संख्येयसमा संख्येयवर्षप्रमाणा, चशब्दास्थितिबंधः संख्येयवा. ११॥ र्षिकः, स च सर्वोऽपि पूर्वस्मात्संख्येयगुणहीनो नावी. तथा मोहनीयस्य पुरुषवेदसंज्वलन
कर चतुष्टयरूपस्य आनुपूर्व्या क्रमेणैव संक्रमः, लोनस्य च संज्वलनलोनस्य चासंक्रमः, तथा । 'बई बहमित्यादि ' इह प्राक् बाई बाई कर्म बंधावलिकायामतीतायामुदीरणामायातिस्म,
अंतरकरणे तु कृते तदनंतरसमयेषु यद् यद् बध्यते कर्म, तत् षडावलिकाकालमवस्थाप्योदीरणामायाति. तथा पंझकवेदस्य नपुंसकवेदस्योपशमना असंख्येयगुणनया तावनवति, यावदंतश्वरमसमयः, तथाहि-नपुंसकवेदस्य प्रश्रमसमये स्तोकं प्रदेशाग्रमुपशमयति, ततो हितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं प्रतिसमयमसंख्येयगुणं
तावक्तव्यं यावञ्चरमसमयः, परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षया असंख्येयगुश्री तावत्संक्रमयति यावद् विचरमसमयः, चरमसमये पुनरुपशमस्य मानं दलिकं, परप्रक
११५॥
१४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org