________________
पंच ___टीका
१११च्यातिदान
किमुक्तं नवति ? यावता कालेन स्थितिखंडकं घातयति, या अन्यस्थितिबंध करोति, ताव- नाग ४ ता कालेनांतरकरणमपि करोति.त्रीएयप्येतानि युगपदारनते, युगपनिष्टांनयति, अंतरकरणका
ले चानुन्नागखंडसहस्राणि व्यतिक्रामंति, अंतरकरणसत्कदलिकस्य च प्रक्षेपविधिरय-येषां कर्मणां तदानीं बंध नदयश्च विद्यते, तेषामंतरकरणसत्कं दलिकं प्रश्रमस्थितौ हितीस्थितौ च प्रदिपति, या पुरुषवेदोदयारूढः पुरुषवेदस्य. येषां तु कर्मणामुदय एव केवलो, न बंधः, तेषामंतरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति, न द्वितीयस्थितावपि. यथा स्त्रीवेदोदयारूढः स्त्री. वेदस्य. येषां पुनरुदयो न विद्यते, किंतु केवलो बंध एव, तेषामंतरकरणसत्कं दलिकं हितीय.. स्थितावेव प्रतिपति, न प्रश्रमस्थिती. यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानां. येषां पु. नर्न बंधो नाप्युदयस्तेषामंतरकरणसत्कं दलिकं परप्रकृतिषु, यथा हितीयतृतीयकषायाणां, तथा अंतरकरणानंतरसमये अंतरकरणे कृते सति हितीये समये इत्यर्थः, इमे सप्त पदार्या ॥११८ युगपजायते ।। १६५ ॥ तानेवाह
॥ मूलम् ।।-एगगणाणुनागो । बंधो नबीरणा यसंखसमा । अणुपुत्रीसंकमणं । लो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org