________________
पंचसं
नाग
टीका
॥११
॥
क्रोधोदयकालान्मानमायालोतानां यथाक्रमशो यथाक्रमेण विशेषाधिकः, तद्यथा-संज्वल- नक्रोधोदयकालात्संज्वलनमानस्योदयकालो विशेषाधिकः, ततोऽपि संज्वलनमायाया विशेषाधिकः, ततोऽपि संज्वलनलोन्नस्य विशेषाधिकः, तत्र संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानावरणक्रोधोपशमनो न नवति, तावत्संज्वलनक्रोधस्योदयः, संज्वलनमानेनोपशमश्रेणिं प्रतिपत्रस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो नोपजायते, तावत्संज्वलनमायाया नदयः, संज्वलनलोनेनोपशमश्रेणिं प्रतिपत्रस्य यावदप्रत्याख्यानावर
लोनोपशमोन नवति, तावद्वादरसंज्वलनलोन्नस्योदयः, ततः परं सूक्ष्मसंपराया, तदेवमंतरकरणमुपरितन नागापेक्षया समस्थितिकं, अघोनागापेक्षया चोक्तनीत्या विषमस्थितिकमिति ॥ १६ ॥
॥ मूलम् ।।-अंतरकरणेण समं । विखंडगबंधगनिष्फत्ती ॥ अंतरकरणाणंतर- | समये जायति सत्तश्मे ॥ १६ ॥ व्याख्या-अंतरकरणेन समं, सममित्यव्ययं, ततोऽय. मर्थः-अंतरकरणेन समाना स्थितिखंडकस्य बंधकामयाश्च अन्निनवबंधायाश्च निष्पत्तिः,
१९८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org