SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं टीका १९७शा ॥ मूलम् ॥-संजमघाईण त । अंतरमुदन न जाण दोएहं तु ॥ वेयकसायनयरे | सोदयतुल्ला य पढमाई ॥ १६७ ॥ व्याख्या-वीर्यातरायदेशघात्यनुनागबंधानंतरं संख्येये. षु स्थितिबंधसहस्रेषु गतेषु सत्सु संयमघातिनां अनंतानुबंधिवर्जानां हादशकषायाणां नवानां च नोकशयाणां सर्वसंख्यया एकविंशतिप्रकृतीनामंतरकरणं करोति. तत्र चतुर्णा संज्वलनानामन्यतमस्य यस्य संज्वलनस्योदयो यस्य च त्रयाणां वेदानामन्यतमस्य वेदस्य, त. योर्वेदकषायान्यतरयोः कर्मणोः प्रश्रमा स्थितिः स्वोदयकालप्रमाणा नवति, अन्येषां चैकादशकपायाणामष्टानां च नोकषायाणां प्रथमा स्थितिरावलिकामात्रा ॥ १६ ॥ संप्रति चतुणी संज्वलनानां त्रयाणां च वेदानां स्वोदयकालप्रमाणमाद ॥ मूलम् ॥–श्रीअपुमोदयकाला । संखेऊगुणो न पुरिसवेयस्त ॥ तस्सवि विसेसहिन । कोहे तत्तोवि जहकमसो ॥ १६७ ॥ व्याख्या-स्त्रीवेदनपुंसकवेदयोरुदयकालः पुरु- वेदाद्युदयकालापेक्षया सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्योदयकालः संख्येयगुणः, तस्यापि पुरुषवेदस्योदयकालात्क्रोधे क्रोधस्योदयकालो विशेषाधिकः, ततोऽपि ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy