________________
नाग ४
पंचसं टीका
१९७शा
॥ मूलम् ॥-संजमघाईण त । अंतरमुदन न जाण दोएहं तु ॥ वेयकसायनयरे | सोदयतुल्ला य पढमाई ॥ १६७ ॥ व्याख्या-वीर्यातरायदेशघात्यनुनागबंधानंतरं संख्येये. षु स्थितिबंधसहस्रेषु गतेषु सत्सु संयमघातिनां अनंतानुबंधिवर्जानां हादशकषायाणां नवानां च नोकशयाणां सर्वसंख्यया एकविंशतिप्रकृतीनामंतरकरणं करोति. तत्र चतुर्णा संज्वलनानामन्यतमस्य यस्य संज्वलनस्योदयो यस्य च त्रयाणां वेदानामन्यतमस्य वेदस्य, त. योर्वेदकषायान्यतरयोः कर्मणोः प्रश्रमा स्थितिः स्वोदयकालप्रमाणा नवति, अन्येषां चैकादशकपायाणामष्टानां च नोकषायाणां प्रथमा स्थितिरावलिकामात्रा ॥ १६ ॥ संप्रति चतुणी संज्वलनानां त्रयाणां च वेदानां स्वोदयकालप्रमाणमाद
॥ मूलम् ॥–श्रीअपुमोदयकाला । संखेऊगुणो न पुरिसवेयस्त ॥ तस्सवि विसेसहिन । कोहे तत्तोवि जहकमसो ॥ १६७ ॥ व्याख्या-स्त्रीवेदनपुंसकवेदयोरुदयकालः पुरु-
वेदाद्युदयकालापेक्षया सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्योदयकालः संख्येयगुणः, तस्यापि पुरुषवेदस्योदयकालात्क्रोधे क्रोधस्योदयकालो विशेषाधिकः, ततोऽपि
॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org