SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका पंचसं०१ दवसीयते ? इति चेकुच्यते-इह यदा पस्योपमासंख्ययनागमात्रं स्थितिबंधं करोति, तदा बध्यमानप्रकृतिस्थित्यपेक्षया याः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगचंति, नान्याः, ताश्च चिरकालमबज्ञ एव कीणशेषाः संनवंतीत्यसंख्येयसमयबज्ञनां तदानीमुदीरणा. ततः ॥११॥ स्थितिबंधसहस्रेषु गतेषु देशघातिनं रसमनुन्नागं मनःपर्यवज्ञानावरणदानांतराययोर्बधाति ।। ॥ मूलम् ।।-लाहोहीणं पला । लोग अचख्खू सुयाणतो चख्खू ॥ परिनोगमईणंतो । विरियस्त असे ढिगाघाई ॥ १६६ ॥ व्याख्या–पश्चास्त्यितिबंधसहस्रेष्वतिक्रांतेषु लान्नांतरायावधिज्ञानावरणावधिदर्शनावरणानां देशघातिनं रसं बनाति. ततोऽपि संख्येयेषु स्थितिबं. धसहस्रेष्वतीतेषु नोगांतरायाचक्षुर्दर्शनावरणश्रुतज्ञानावरणानां देशघातिनं रसं बभ्राति. ततोऽपि संख्येयेषु स्थितिबंधसहस्रेष्वतीनेषु चक्षुर्दर्शनावरणस्य देशघातिनं रस बनाति. ततोऽपि स्थितिबंधसहस्रष्वतिक्रां तेषु परिनोगांतरायमतिज्ञानावरणयोर्देशघातिनं रसं बधाति. ततोऽपि स्थितिबंधसहस्रेषु व्यतीतेषु वीर्यातरायस्य देशघातिनं रसं बघाति. एतेषामेवानंतरोक्तानां कर्मणामश्रेणिगताः कपकोपशमश्रेणिरहिताः सर्वघातिनमेव रसं बभ्रंति ॥ १६ ॥ १११। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy